SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः पञ्चमः संग्रहः आद्ययोगंव पट् चातोऽपूर्वस्यांशं तु सप्तमम् । यावद्दमुध्यतः सूक्ष्मं यावद्यन्धे चतुष्टयम् ||१२|| इति गुणस्थानेषु ४६६६६६६|६|४| ४|०|०|०|० सच्चे नवोपशान्तान्ताः क्षपकेष्वनिवृत्तिके । संख्यात भागान् यावत्ताः क्षीणं यावत्ततश्च षट् ॥१३॥ चतस्रो प्रत्यक्षणे क्षीणे चतस्रः पञ्च चोदये । कोणस्योपान्तिमं याचत् चणमन्ते चतुष्टयम् ||१४|| इति सप्तस्वाद्येषु गुणस्थानेषु रामकेषु चपकेषु चापूर्वकरणे निवृती च संख्यातभागान् बहून् याव सध्ये नव । ततः परमनिवृत्ति सूक्ष्म कीणचपकेषु सत्ये पटू ६ चतस्रोऽन्त्यचणे चीणे' इति ची क्षीणकषायोपान्त्यचणश्वरमसमयस्तत्र चतस्रः सरखे एवं सध्ये ६|६|६|६|| ६ ०१० | ' चतस्रः पञ्च चोदये' इति मिध्यादृष्टया दिक्षीणकषायोपान्तिमसमयं यावदुदबे ४ ४ ह ४ ६ ४ ४ ४ ४ ४ ४ ५ ५ ५ ५ सम्यग्मिथ्यादृष्टवादिद्विविधा पूर्वकरणः प्रथम सप्तमभागं ४ ४ ४ ४ ४ ५ ५ ५ ५ ५ क्षीणस्येवान्यपणे चरमसमये चतुष्टयम् । एवं मिध्यादृष्टि- सासनयोः ततः परं पितषोडशप्रकृतेर निवृत्तेः शेषसंख्यातभागे सूचमचपके ४ ४ सूक्ष्मोपशमकेषु रूपकेषु चापूर्वकरणस्य सप्तभागेषु षट्स्वनिवृत्तेः संख्यातांशान् बहून् भागान् यावत् ४५ । Jain Education International ० ४ एवं सर्वे १३ । ४ बं० उ० स० ४ ५ क्षीणचरम समये च । ६ ६ गोत्रे स्युः सप्त वेद्येऽष्टी भङ्गाः पद्म तथा नव नव पञ्चक्रमाच्छु तियं नरसुरायुपाम् ॥१५॥ । इति गोत्रे ७ । वेद्ये । आयुषि ५६५ उच्चोचमुरचनीचं च भीचोचं नीचनीचकम् । बन्धे पाके चतुर्थेषु सद्द्वयं सर्वनीचकम् ॥१६॥ १ ३ ११० 9 ร १ ० १० 910 9 १० १ o ० १ ११० 910 ० 9 १० १/० । अन्रोचमेकोऽङ्कः १ नीचं शून्यः ० इति संदृष्टि सातासातचोरप्येषैव संदृष्टिः 110 | । १० । इत्याचे पवार आचा भङ्गास्तु सासने द्वावाची विष्वतोऽन्येषु पञ्चस्वेकस्तथाऽऽदिमः ॥१७॥ दशसु मिध्यादृष्टवादिषु पञ्चानां विभागः ५१४।२।२२।१।११।११। उच्च पाके द्वयं सवेऽबन्धकैकादशादिषु स्यादुचमुदये सच्चे चायोगस्यान्तिमे चणे ॥१८॥ चतुषु अयोगान्ते वेद्यस्य गोवत्वारः प्रथमा मताः । षट्स्वादिमेषु ते सन्ति द्वावेवाची तु सप्तसु ॥१६॥ आद्यावेव विना बन्धमयोगे द्वावुपान्तिमे । द्वी चान्ये स च पाकस्थे सातेऽसाते तथाष्ट 112011 09 ११० १।० ० ० १ १ ६ ६ यावत् ४ ५। शेषापूर्वानिवृति १1० ४ ४ ४ For Private & Personal Use Only ० ७०६ ह ६ ६ ६ ६ ६ ६० ५ ५ उपशान्ते ४ ह ६ ०|० एवं सप्त ७ । ० १ ง एवमष्ट ८ । क्षीणे www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy