SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाख्यः पञ्चमः संग्रहः वच्ये सिद्धपदैबन्धोदयसत्प्रकृतिविताम् । स्थानानां लेशमुच्चार्य (मुद्धृत्य) निष्यन्दं श्रुतवारिधेः ॥१॥ कति बध्नाति भुङ्क्ते च सत्वे स्थानानि वा कति । मूलोत्तरगताः सन्ति कति वा भङ्गकल्पनाः ॥२॥ अष्ट-सप्तक-षड्बन्धेष्वष्टवोदयसत्वयोः । एकबन्धे त्रयो भेदा एकभेदस्त्वबन्धके ॥३॥ बं० . उ० ८ ८ ८ एकबन्धे उ० ७ ७ ४ अबन्धे उ० ४ स० ८ ८८ स० ८ ७ ४ त्रयोदशस' सप्ताष्टौ बन्धेऽष्टौ पाक-सत्त्वयोः। विकल्पाः संज्ञिपर्याप्त पञ्च द्वौ केवलिद्वये ॥४॥ बं० ७ ८ ___बं० ८ ७ ६ १ १ त्रयोदशसु जीवसमासेषु उ० - ८ एकस्मिन् संज्ञिपर्याप्त उ० ८ ८ ८ ७ ७ स०८ स० ८ ८ ८ ८ ७ cccc . केवलिनोः उ० ४ ४ स० ४ ४ गुणस्थानेषु भेदौ द्वौ षट सु मिश्रं विनाष्टसु । एकैककर्मणां बन्धोदयसद्पतां प्रति ॥५॥ षट्सु मिथ्यादृष्टयादिषु मिश्रवर्जितेषु द्वौ भङ्गो उ० ८ ८ स० ८ ८ मिश्र अपू. अनि० सू० उ० सी० स० अ० एकेकोऽष्टसु उ०८ स० ८ ८ ८ ८ ८७४४ बन्धोदयास्तिता सम्यग मूलप्रकृतिषु स्थिताः । अभिधाय ततो वक्ष्ये उत्तरप्रकृतिश्रिताः ॥६॥ ज्ञानावृद्विघ्नयोः पञ्च पञ्च बन्धादिषु त्रिषु । शान्ते क्षीणे च निबन्धे पञ्चानामुदयास्तिते ॥७॥ बं० ५ ५ बं० ० ० दशसु गुणस्थानेषु उ० ५ ५ उपशान्त-क्षीणकषाययोः उ० ५ ५ स० ५ ५ स० ५ ५ नव षट् च चतस्रश्च स्थानानि त्रीणि ग्रधि । बन्धे सत्त्वे च पाके तु द्वेचतस्रोऽथ पञ्चकम् ॥॥ इग्रोधे नव सर्वाः षट् स्यानगृद्धित्रयं विना । चसस्रः प्रचला-निद्राहीनाः स्युर्बन्धसत्वयोः ॥४॥ ६।६४ दृग्रोधस्योदये चक्षुर्दर्शनावरणादयः । चतस्रः पञ्च वा निद्रादीनामेकतरोदये ॥१०॥ ४१५ नव बन्धनये सत्त्वे षट् चतुर्थत्वके नव । पड्वाऽबन्धेऽत्र पाको द्वौ चतुःसत्वोदयौ परे ॥११॥ बं० १ ६ ६ ६ ४ ४ ४ ४ . . . . . स० है . ६ ६ ६ ६ ६ ४ अत्र बन्धत्रयं ।।४। सर्वे मूलभङ्गाः १३।। १. जीवसमासेषु । २. उदयश्च अस्तिता च उदयास्तिते । ३. अबन्धे सत्वे नव षट् च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy