SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः ६६५ सासने २१ । प्रस्तारः २ २ भङ्गाः ४ । मिश्रासंयतयोः १७ । प्रस्तारः २२ भङ्गौ । १२ देशे द्वितीयकोपाद्यैरूनाः षष्ठेऽपि तत्परैः'। अप्रमत्ते तथाऽपूर्वे शोकारतिविवर्जिताः ॥१२०॥ देशवते १३ । प्रस्तारः २ २ भङ्गौ २ । प्रमने । प्रस्तारः २२ भनौ २। अप्रमत्तापूर्वयोः & प्रस्तारः २ भङ्गः । बन्धे पुवेदसंज्वालाः संज्वालाश्चानिवृत्तिके । तेऽपि क्रुन्मानमायोनाः क्रमास्थानानि मोहने ॥१२१॥ अनिवृत्ती बन्धाः ५।४।३।२।। भङ्गाः द्वाविंशतेः षष्ट्र स्युः बन्धस्थाने ततः परे । चत्वारस्त्रिवतो द्वौ द्वावेकैकोऽन्येषु मोहने ॥१२२॥ ६।४।२।२।२।१1१1१1१1१ अत्र यो वेदभङ्गाः द्वियुगलभङ्गगुणिताः षड़ भङ्गाः द्वाविंशतिस्थाने मिथ्यादृष्टौ ६। स्त्री-पुरुषभङ्गो द्वियुगलगुणितौ चत्वारो भङ्गा एकविंशतिस्थाने सासनस्य ४ । मिश्रासंयतयोः सप्तदश बनतो देशसंयतस्य त्रयोदश बध्नतः प्रमत्तस्य च नव बध्नतो द्वौ युगलभङ्गो त्रिषु बन्धस्थानेषु २ । अप्रमत्तापूर्वकरणावरतिशोको न बध्नीतस्तेन नव बनतोरपि तयोरेकैक एव भङ्गः १। एवमनिवृत्तौ पञ्चसु बन्धस्थानेषु ५।४।३।२।१। एकैको भङ्गः १।१।१।१।१ । विंशतिः स्युर्भुजाकाराः सैकाश्चाल्पतरा दश । मोहेऽवक्तव्यबन्धौ द्वौ त्रयस्त्रिंशदवस्थिताः ॥१२३॥ २०1११।२।३३। मोहे भुजाकाराः-एक बध्नन्नधस्तादवतीर्य द्विविधं बध्नाति । तत्रैव कालं कृत्वा देवेषूत्पन्नः सप्तदशविधं वा बध्नाति । एवं सर्वत्रोच्चारणीयम् । भुजाकारा:- २ ३ ४ 952 १७ २१ २२ २२ २१ २२ m अल्पतरा:- १७ १३ ५४ ३ २१ सूचमोपशामकोऽधस्ताददतीर्योऽनिवृत्ति रवैकं बध्नाति । अथवा सूचमोपशामकः कालं कृत्वा देवेषू त्पन्नः सप्तदश विधं बध्नाति । अव्यक्तभुजाकारौ १ । भुजाकाराल्पतराव्यक्तसमासेनावस्थिता भवन्ति भुजाकाराः २० अल्पतराः ११ अवक्तव्यौ २ । समासेन ३३ । त्रिकपञ्पडष्टाग्रा नवाग्रा विंशतिः क्रमात् । दशैकादशयुक्तकं बन्धस्थानानि नामनि ॥१२४॥ २३१२५।२६।२८।२१।३०।३१।१। १. तृतीयकोपाद्यैः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy