SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ संस्कृत-पञ्चसंग्रह बन्धभेदेन चेति स्युः साद्यनादिध्रुवाध्रुवाः । स्थानं भुजाकृतिश्राल्पतरोऽवस्थित ईशिता ॥१०२॥ अबन्धाद्वधनतः सादिरनादिः श्रेण्यसक्रमे । बन्धोऽभव्ये ध्रुवो बन्धे बन्धध्वंसेऽथवा ध्रुवम् ॥१०३॥ अल्पं बद्ध्वा भुजाकारे बहुबध्नात्यतोऽन्यथा। बतात्यल्पतरे बन्धे तत्तबध्नात्यवस्थिते ॥१०॥ कर्मबन्ध विशेषस्य कर्तृता स्वामिता नता। ज्ञातव्यं नवभेदानां बन्धानामिति लक्षणम् ॥ ( अमित० सं० पंच सं. ४,१०४) कर्मपटकस्य बन्धाः स्युः साद्यनादिध्रुवाध्रुवाः । साधूनास्ते हि वेदस्यायुषोऽनादिध्रुवोनिताः ॥१०५॥ चतुर्विधा ध्रुवाख्याः स्युरुत्तरप्रकृतिष्वपि । शेषाः साद्यध्रुवा बन्धे तथा सपरिवृत्तयः ॥१०६॥ दशापि ज्ञान-विघ्नस्था हग्रोधे नव षोडश । कपाया भीर्जुगुप्सोपघातस्तैजसकार्मणे ॥१०७॥ मिथ्यात्वागुरुलध्वाख्ये निर्मिद्वर्णचतुष्टयम् । ध्रवाश्चतुर्विधा बन्धे चत्वारिंशञ्च सप्तयुक् ॥१०८॥ इति ध्रवाः ४७ । आहारद्वयमायूंषि चत्वार्युद्योततीर्थकृत्' । परघातातपोच्छासाः शेषाः साद्यध्रुवा इमाः ॥१०॥ इत्यधूवाः निःप्रतिपक्षाः ११। द्वे वेद्ये गतयो हास्यचतुष्क द्वे नभोगती । षट् के संस्थान-संहत्योर्गोत्रे वैक्रियिकद्वयम् ॥११०॥ चतस्रश्चानुपूर्योऽपि दश युग्मानि जातयः । औदारिकद्वयं वेदा एताः सपरिवृत्तयः ॥११॥ ६२ सप्रतिपक्षा इत्यर्थः। बन्धे स्थानानि चत्वारि भुजाकारास्त्रयस्त्रयः। कर्मस्वल्पतरा ज्ञेयाश्चत्वारोऽष्टस्ववस्थिताः ॥११२॥ मूलप्रकृतिषु बन्धस्थानानि ८।७।६।१। भुजाकाराः : ६ । अल्पतराः ।। १६ अवस्थिताः ६ १' रग्रोधे मोहने नाम्नि बन्धे त्रीणि दशाष्ट च । स्थानान्येषु भुजाकाराः शेषेषु स्थानमेककम् ।।११३॥ नव पट कं चतुष्कं च स्थानानि त्रीणि दृनधि । भुजाकारोऽत्र वाच्योऽल्पतरोऽवस्थित एव च ॥११४॥ बन्धस्थानानि भजाकारी ४ ५ mrat . ९ आशि. ५४ दृयोधे नव सर्वाः षट् स्त्यानगृद्धित्रयं विना । चत्तस्रः प्रचला-निद्राहीनाः स्थानेविति त्रिषु ॥११५॥ ६॥४॥ आद्यौ द्वौ नव बनीतो मिश्राद्याः षट् दृधि । अपूर्वान्ताश्चतस्रोऽत्रापूर्वाद्याः सूचमपश्चिमाः ॥१६॥ ६ ।६।६।६।६।६ अपूर्वप्रथमसप्तमभागे ६ । अपूर्वद्वितीयसप्तमभागादारभ्य यावत्सूचमम् ४ । द्वय काग्रे विंशती सप्तदश बन्धे त्रयोदश। नव-पञ्च-चतुष्क-त्रिद्वय कस्थानानि मोहने ॥११७॥ २३२३१७।१३।१५।४।३।२।१। द्वाविंशतिः समिथ्यावाः कषायाः षोडशैककः । वेदो युग्मं च हास्यादिष्वेकं भयजुगुप्सने ॥११८॥ १५६।१२।११। मीलिताः २२ । इयमाद्य द्वितीये तु निर्मिथ्यात्वनपुसकाः । हीनाऽनन्तानुबन्धिस्त्रीवेदैमिश्रेऽथवाऽवते ॥११॥ मिथ्यादृष्टौ २२ । प्रस्तारः २२ भङ्गाः ६ । १. कर्मचन्धविशेषो यः स स्थानमिति कथ्यते। (अमित० सं० पंचसं० ४, १०२)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy