SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ शतकाव्यः चतुर्थः संग्रहः प्रकृत्या मन्दकोपादिदता निःशीलनिर्व्रतः । प्रबध्नाति मनुष्यायुरस्यारम्भपरिग्रहः ॥८१॥ अकामनिर्जरावाल तपःसद् एणुमते महाप्रतैश्च देवायुर्जीयो योग्यं समर्जयेत् ॥८२॥ मनोवाक्काययकः सन् मायावी गौरखेर्युतः । अशुभं नाम यप्नादि विपरीतस्ततः शुभम् ॥८३॥ स्वप्रशंसाम्यनिन्दा च पश्चातादिषु । नीचैगवस्य हेतुः स्वादन्यस्य तद्विपर्ययः ॥ अन्तरायम्य दानादिप्रत्यूहकरणं तथा । हेतवश्चास्रवोपेतबन्धस्तत्पूर्वको यतः ॥८५॥ अनुभागं प्रति प्रोक्तास्तत्प्रदोषादिहेतवः । नियमेन प्रदेशं तु प्रतीत्य व्यभिचारणः ॥८६॥ इति विशेषप्रत्यया बन्धास्रवयोः । सप्ताष्टौ वा प्रबध्नन्ति षडाद्या मिश्रकं विना | आयुषा तु विना सप्त मिश्रापूर्वानिवृत्ततः ॥८७॥ मोहाय बिना पट्कं सूचमो बध्नात्यतस्त्रयः । बध्नन्ति वेद्यमेवैकमयोगः स्यादयन्यकः ||८|| ७ ७ ७ ७ 819191910 འ འ 00 अष्टौ सप्ताय पट् बध्नन् भुकटी क्षीणशान्तको सप्त मोहाद्यो द्वौ चतुष्कं घातिभिर्विना ॥८॥ मामामा मामा शान्तक्षीणौ ७ । ७ । सयोगःयोगौ ४ । ४ । उदीरकास्तु घातीनां तस्था मोहस्य रागिणः । वेद्यायुरोः प्रमत्तान्ता योग्यन्ता नाम गोत्रयोः ॥१०॥ ७ ७ ७ ८ गुणेपुदीरणाः मामा ६६६६५५२२० । अष्टावुदीरयन्त्येव प्रमत्तान्तास्त एव तु । सप्तैवावलिकाशेपे विनाश्रिवर्जिताः॥१॥ उदीरयन्ति चत्वारः पटुकं वेद्यायुषी बिना सूक्ष्म श्रावलिकाशेषे मोहहीनास्तु पञ्च च ॥ १२ ॥ शान्तीणी तु पञ्चैता वेचायुमोहिवर्जिताः । क्षीणस्यावलिका नाम गोत्रे उदीरयेत् ||१३|| कर्मपदकं विना योगी नाम-गोत्रे उदीरयेत्। वर्तमानोऽपि नो किचिदयोगः समुदीरयेत् ॥ ६४॥ गुणेपूदीरणा:-- ८ ८ ८ ७ ७ ० ८ ८ - Jain Education International म - ८ ६ ७ ७ ७ ० ६ ० बं० ७८ ७८ ७ ७८ ७८ ७८ ७ म ८ ८ ८ ७८ ८७ ८।७ ६ ६ अत्रापकपाचनमुदीरणेति वचनादुदयावलिको प्रविष्ट कर्मस्थितिः नोदीयत इति मरणावलिकायामायुषः, सूचमे मोहस्य, क्षीणे घातित्रयस्योदीरणा नास्ति । आवलिका शेषे चायुषि मिश्रगुणोऽपि न सम्भवति । भुके चत्वारि कर्माणि तान्यष्टावनुदीरयन् । योगहेतुं न वनाश्ययोगः सातस्य वन्धकः ॥५॥ योगी चीणोपशान्ती च चतन्नः सप्त सप्त च । भुञ्जतेऽथ द्वयं पञ्च पञ्च चोदीरयन्त्यपि ॥ ६६ ॥ द्वयं चोदीरयेत्क्षीणः सूक्ष्मोऽष्टावनुभवन्नयम् । यध्नाति पविधं पञ्च पयसी समुदीरयेत् ॥ १७॥ उदीरयन्ति पड़ वाष्टौ भुञ्जते सप्तबन्धकाः । अनिवृत्तिरथा पूर्वाप्रमत्त इति तत्रयः ॥ १८ ॥ वनश्यनयन्ये सप्ताष्टी चाष्ट भुञ्जते । भुकटी उदीरयष्ट मिश्रो बध्नाति सप्त च ॥ १६॥ बन्धोदयोदीरणा एकत्र तद्यथा ६ ६ ५ ५ २ ० ० ५ ० २ ० ७ ६ २ २ १ उ० ८ ८ ८ ८ ७ ७ ४ ४ उदी० ८७ ८७ ६ ६५ ५ ५।२ २ • अत्र प्रमत्त भाग्यमारभते, अप्रमत्तो भूत्वा समाप्तिं नयेदिति ज्ञापनार्थं सप्त कर्माणि बनाती ی ६६३ त्युक्तम् । ज्ञान-दर्शनयो रोधी वेथं मोहा युपी तथा । नामगोत्रान्तरायौ च मूलप्रकृतयोऽष्ट वै ॥ ३००॥ क्रमात्य नवद्वे च विंशतिवाष्टसंयुता । चतस्रो दूधधिका चत्वारिंशद् द्वे पञ्च चोखराः ॥१०१॥ ५२१२८|४|४२/२/५१ For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy