SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ६८६ संस्कृत पञ्चसंग्रह नोकषाया नवाद्या योगाः कषायाष्ट चान्तिमाः ॥५५॥ एकोनाः संयमाः सर्वे संयमासंयमे स्मृताः । असंयमे तु निःशेषा आहारद्वयवर्जिताः ॥५६॥ कोविदेरखिला ज्ञेयाश्चक्षुर्दर्शनसंज्ञके । अचक्षुर्दर्शने ते च संज्ञानत्रयसंज्ञके ॥५७॥ ये सन्ति प्रत्ययाः केचिदवधिदर्शनेऽपि ते । ये सन्ति केवलज्ञाने तेऽपि केवलदर्शने ॥५८॥ तिसणामाद्यलेश्यानां नैवाहारद्वयं भवेत् । ५५/५५/५५। शुभलेश्यात्रय सन्ति पञ्चाशदथ सप्त च ॥५६॥ ५७।५७५७। भव्ये सर्वे त्वभव्येऽप्याहारयुग्मं विनाऽखिलाः । ५७१५५। औदार्यमिश्रमिथ्यात्वपञ्चकाऽऽहारयुग्मकम् ।।६०॥ आद्यान् कषायकांश्चैव त्यक्त्वोपशमिके मताः । ४५ वेदके क्षायिकेऽप्येते आहारौदार्यमिश्रकैः ॥६१॥ ४८॥४८॥ मिथ्यात्वपञ्चकानन्तानुबन्ध्याहारकैर्विना । मिश्रत्रयेण वै मिश्रे मिथ्यात्वानि न सासने ॥६२॥ ४३१५० युग्मं नाहारकं मिथ्यात्वे संज्ञिन्यखिलास्ततः । स्त्री-पुश्रोत्रेदमा (?) संज्ञे ते ये ख्याताश्चतुःखके ॥६३॥ ५५।५७।४५। विहाय कार्मणं चानाहारे शेष चतुर्दश । योगैर्विना मताः शेषा आहारे कार्मणोनकाः ॥६॥ ४३१५६ गस्यादिमार्गणास्वेवमुत्तराः प्रत्ययाः स्फुटाः । सामान्योक्तविधानेन विशेषेण च वर्णिताः ॥६५।। उत्तरोत्तरसंज्ञाश्च कूटस्थानेषु पञ्चसु । गुणस्थानं प्रति प्रोक्तास्ते कथ्यन्तेऽधुना स्फुटाः ॥६६॥ द्वितीयविकल्पोद्भया इमे मताः। दशाष्टादश सन्स्याये दश सप्तदशाऽप्यतः । नव पोडश युग्मेऽतस्ततोऽष्टौ च चतुर्दश ।।६७॥ पञ्च सप्त त्रिके तस्माद् द्वौ त्रयोऽतश्चतुष्विमे । द्वौ वैकाधिक एकश्च जघन्योत्कृष्टहेतवः ॥६८।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy