SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः इत्येकजीवं प्रतीत्यैकसमयजघन्योत्कृष्टप्रत्ययाः गुणेषु २ ज० १० १० ६ ह ८ ५ ५ ५ उ० १८ १७ १६ १६ १४ ७ ७ ७ ३ यो १३ यो १२ वे न० वे पुं० वे ३ अनिवृत्तौ सूक्ष्मादिषु 8 । 8 । ६ । ७ । यावदावलिकां पाको नास्त्यनन्तानुबन्धिनाम् । मिथ्यात्वं दर्शनात्प्राप्तेऽन्तर्मुहूत्तं मृतिर्न च ॥ ६६॥ अत्र चशब्दात्सम्यक्त्वं च मिथ्यात्वात्प्राप्तेऽन्तर्मुहूर्त मृतिर्न च । कू १ । कू ३ । कू ५ । कू ६ । कू ६ । कू ६ । कू ५ । कू ३ । कू १ । वामदृष्टेः यो १२ यो १ यो १३ यो १२ सासादनस्य यो १० वे २ वे ३ वे ३ वे यो १० यो २ यो वे २ ६ १५ १ २ एतेषां जघन्योत्कृष्टभङ्गाः २ यो एकसंयोगादिगुणकारास्तद्यथा- Jain Education International पु १५ २० ४ ३ ४३२०० ६३६० २३२ २३२ ६ ५ २१६ २१६ 9 अयतस्य यो यो वे ३ वे २ १ ६ का ง अ ० ८६४० १४४० १०६४४ १८२४ ३६ २१६ २१६ 905 २ 9 २ 9 ह ह भ ० & ह वे पु For Private & Personal Use Only 9 १ 9 १ यो १० ह ह यो १००८० १६८० ७ ७ वे • मिश्रस्य ० ० ० ० 3 यो वे ० अत्र वृत्तिश्लोकः - मिथ्यात्वमिन्द्रियं कायस्त्रयः क्रोधाः परेऽथवा । वेदा युग्मं च हास्यादिष्वेकं योगो दशात्र ते ॥७०॥ |१|१|१|३|१|२१० |१| मीलिताः १० । ६४८० १२६६ ६८७ यो १० वे स्त्री अत्र पञ्चानां मिथ्यात्वानामेकतरस्योदय इत्येको मिथ्यात्वप्रत्ययः १ । पण्णामिन्द्रियाणामेकतरेण, पण कायानामेकतर विराधने द्वावसंयमप्रत्ययौ २ । अनन्तानुबन्धिचतुष्कवर्जाणां त्रयाणां क्रोधानामन्येषां वा एकतर त्रिकोदयेन त्रयः कषायप्रत्ययाः ३ । त्रयाणां वेदानामेकतरः १ । हास्यरतियुगलारतिशोकयुगलयोरेकतरं युगलम् २ | इति षट्कषाय- प्रत्ययाः । आहाराहारमिश्रौदारिक मिश्रवै क्रियिक मिश्रकार्मण काययोगान् मुक्त्वा शेषाणां दशानां योगानामेकतरेणैको योगप्रत्ययः १ । रत्रमेते मिथ्यादृष्टेरेकसमयप्रत्यया जघन्येन दश १० । यो ह वे ० अत्र विसंयोजितानन्तानुबन्धी यः सम्यग्दृष्टिमिध्यात्वं गतोऽर्मुहूर्त्तं न च म्रियते, न चानन्तानुबन्ध्युदयो यावदावलिकां तस्यास्त्यतस्त्रयः कषाया औदारिक मिश्र - वैक्रियिक मिश्र - कार्मणहीनाश्व दश योगाः । तथाऽत्र भङ्गाः-पञ्चमिथ्यात्वैकतरभङ्गाः उपरिर्भपडिन्द्रियैकतर पड्सङ्गघ्नास्त एवोपरिमषट् कायैकतरपड्भङ्गगुणास्त एवोपरिमकपायचतुस्त्रिकै कतर चतुर्भङ्गनास्त एवोपरिम वेदत्रयत्रिभङ्गगुणास्त एवोपरि मद्वियुगलद्विभङ्गताडितास्त एवोपरिमदशयोगदशभङ्गगुणा एतावन्तः ४३२०० । यतस्त्रयोदशयोगेषु स्त्रीपुंवेदौ स्तः, द्वादशयोगेषु एको वैक्रियिकमिश्रयोगः द्वाभ्यां स्त्री-पुंवेदाभ्यां त्रयोदशयोगेषु पुंवेदः । ततः दशयोगा वेदत्र १. दशतः अष्टादशपर्यन्तानां क्रमेण कूटसंख्या । २. एको नपुंसक वेदोऽस्ति । ततः द्वादशयोगाः त्रिभिर्वेदैः गुण्याः । गुण्यः । ३. यतो दशयोगेषु स्त्रीवेदः, द्वादशयोगेषु नपुंसक वेदः, येण गुण्याः द्वौ योगौ द्वाभ्यां पुन्नपुंसकाभ्यां गुण्यौ, एको योगः एकेन नपुंसकवेदेन गुण्यः; इत्यभिप्रायेण कोटका ज्ञेयाः । ४. वैक्रियिक मिश्र - कार्मणयोगो, वेदौ द्वौ पुन्नपुंसकौ ताभ्यां गुण्यौ । ५. औदारिक मिश्रः १ नपुंसक वेदेन एकेन गुण्यः । ६. अथवा परे मानादयः मानत्रयं मायात्रयं लोभत्रयमित्यर्थः । www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy