SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ शतकांख्यः चतुर्थः संग्रहः मुक्त्वा निजं निजं शेषचतुर्दशविहीनकाः । ४३।४३१४३१४३१४३।४३१४३१४३१४३१४३४३॥४३॥४३॥ संज्वाला नोकषायाश्च स्त्रीषण्ढद्वयवर्जिताः ॥४५॥ निजयोगेन संयुक्ता आहाराहारमिश्रयोः । १२।१२। स्त्रिया पु-पण्ढवेदाभ्यामाहाराभ्यां च वर्जितः ॥४६॥ स्त्री-पण्ढवेदनिर्मुक्ताः पुवेदे प्रत्ययाः मताः । ५५ पण्ढवेदे तु पुं-स्त्रीभ्यामाहाराभ्यां च वर्जिताः ॥४७॥ सजातीयं निजं त्यक्त्वा चतुष्कमितविना । कषायैस्तु कषायेषु चत्वारिंशरच पञ्चयुक ॥४८॥ मत्यज्ञाने श्रुताज्ञाने आहारद्वयवर्जिताः । ५५५५ मिश्रत्रयेण चाहारद्वयोना ना विभङ्गके ॥४६॥ ५२। उत्तरप्रत्यया ज्ञानत्रयेऽपि परिकीर्तिताः । मिथ्यात्वपञ्चकेनोनास्तथाऽनन्तानुबन्धिभिः ॥५०॥ ४८४८४८ योगाद्या नव संज्वालाः स्त्री-पण्ढाभ्यां विवर्जिताः । नोकषाया भवन्त्येते मनःपर्ययबोधने ॥५१॥ २०॥ आद्यन्ते मानसे वाचौ कार्मणं च तथा युगम् । औदार्याख्यं तु ते सन्ति संज्ञाने केवलाये ॥५२॥ नोकपायास्तु संज्वाला योगा एकादशाऽऽद्ययोः'। २४॥ परीहारे विना षण्ठस्याहारकद्वयेन च ॥५३॥ २०॥ योगा नवादिमा लोभोऽन्त्यश्च सूचमे जिनेरिताः। १० त. एव प्रत्यया ऊना अन्त्यलोभेन संयुताः ॥५४॥ कार्मणौदार्यमिश्राभ्यां यथाख्याते भवन्स्यथ । ११॥ १. सामायिकच्छेदोपस्थापनयोः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy