SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ ६८४ संस्कृत-पञ्चसंग्रहे षोडशैव कपायाः स्युनौकषाया नवेरिताः । ईपभेदो न भेदोऽत्र कषायाः पञ्चविंशतिः ॥२६॥ अत्र षोडश कषायाः, नव नोकपायाः । ईपभेदो न भेद इति पञ्चविंशतिः कषायाः २५ । आहाराहारमिश्रयोः प्रमत्ते सम्भवादिति ताभ्यां सह 'निरुपभोगमन्त्यम्' इति वचनातैजसाच्च विना पञ्चदश योगाः १५। उक्तञ्चन कर्म बध्यते नापि जीयते तेजसेन हि । शरीरेणोपभुज्यते सुख-दुःखे च तेन नो ॥३०॥ __ तैजसस्य जघन्येनैकः समयः, उत्कर्षेण पट पष्टि-सागरोपमाणि स्थितिः। तदो ते समुदिता: ५७ । एताश्च गुणेष्वाऽऽहआये स्युः पञ्चपञ्चाशत् पञ्चाशत्प्रत्ययाः परे । त्रिचत्वारिंशदप्यस्मात् षट्चत्वारिंशदप्यतः ॥३१॥ सप्तत्रिंशचतुर्विशतिश्च द्वाविंशतिद्वयोः । षोडशककहीनाः स्युः यावद्दशानिवृत्तिके ॥३२॥ दश सूचमकषायेऽपि शान्त-क्षीणकषाययोः । नव सप्त सयोगाख्ये निर्योगः प्रत्ययातिगः ॥३३॥ इति नानाजीवेषु नानासमयेषूत्तरप्रत्ययाः गुणस्थानेष्वष्टसु ५५।५०।४३१४६।३७२४।२२।२२। अनिवृत्तौ १६।१५।१४।१३।१२।११। सूचमादिषु पञ्चसु १०।६।६७।। अत्र वृत्तिश्लोकाः-- आये नाहारकद्वन्द्व न मिथ्यात्वानि सासने । 'त्रिष्वाद्या न कपायाः स्युन देशे विक्रियाह्वयम् ॥३४॥ न सासंयमो नान्ये कोपाद्या मिश्र-देशयोः । कार्मणौदार्यमिश्रे न नो वैक्रियिकमिश्रकम् ॥३५।। साहारे न प्रमत्तेऽन्ये कोपाद्या नाप्यसंयमः। द्वयो हारकद्वन्द्वं नानिवृत्तौ क्रमादिमे ॥३६॥ हास्यादिषटकं घण्ढस्त्री पु-क्रोधौ मान-वञ्चने । येऽनिवृत्तौ दश स्युस्ते सूचमे लोभाद्विना द्वयोः ॥३७॥ आद्यन्ते मानसे वाचौ चाद्यन्ते कार्मणं तथा । औदायौदार्यमिश्रे च प्रत्ययाः सप्त योगिनि ॥३८॥ ५१।५३/५५।५२॥ ३८॥४०॥४१॥४२॥७॥ ३८॥३८॥३८।३८३८५७॥ ४३।४३१४३१४३१४३१४३। ४३।४३१४३।४३/४३१३॥ १२११२।४३॥ ५३।५५।५३॥ ४५।४५/४५/४५॥ ५५/५५॥ ५२।४८।४८।४। २०७॥ २४॥२४॥२२॥10॥११॥३७॥५५॥ ५७।५७१४८७॥ ५५॥५५॥५५/५७।५७।५७॥ ५७॥५५॥ ४६॥४८॥ ४८।४३५०॥५५॥ ५७।४५॥५६॥४३॥ आहारौदार्ययुग्माभ्यां स्त्री-पुभ्यां चापि वर्जिताः । प्रत्ययास्त्वेकपञ्चाशच्छेषाः श्वभ्रगतौ मताः ॥३६॥ विक्रियाऽऽहारयुग्माभ्यां हीनास्तियक्ष ते मताः । बिपञ्चाशत् नृगतौ तु विक्रियद्वयहीनकाः ॥४०॥ ५३०५५। आहारौदार्ययुग्माभ्यां षण्ढवेदेन वर्जिताः । सुरेषु प्रत्ययाः शेषाः द्वापञ्चाशत्प्रमाणकाः ॥४१॥ मिथ्यात्वपञ्चकं स्पर्शः षट् कायाश्च क्रुधादयः । ते स्त्री-पुभ्यां विनैकाक्षे औदार्यद्वयकार्मणे ॥४२॥ ते जिह्वाक्षान्त्यवाग्भ्यां स्युः साधं द्वीन्द्रियके तथा । त्रीन्द्रिये घ्राणयुक्तास्ते चक्षुषा चतुरिन्द्रिये ॥४३॥ __४०॥४१॥४२॥ पञ्चाक्ष-प्रसयोः सर्वे स्थावरेग्वेकखे यथा । ३८।३८।३। विहायाऽऽहारकं युग्मं शेषयोगेषु च प्रमात् ॥४४॥ १. मिश्राविरतदेशविरतेषु । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy