SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ शतकाख्यः चतुर्थः संग्रहः ६८३ अत्र वृत्तिश्लोकास्त्रयःमत्यज्ञानं श्रुताज्ञानमचक्षुर्दशनं त्रयः । एकादशसु ते चक्षुर्दशामाचतुरिन्द्रये ॥१३॥ असंज्ञिनि च पर्याप्त पूर्णेद्वादश संज्ञिनि । उपयोगास्तथा योगा जीवस्थानेषु सन्त्यमी ॥१४॥ पूर्णेष्वौदारिकं षट् सु वाक्तेषु द्वीन्द्रियादिषु । सर्वे संज्ञिनि पूणेष्वौदार्यमिश्रं च सप्तसु ॥१५॥ द्वयोः पञ्च द्वयोः पट्ते मिश्रा एकत्र सप्तसु । सप्त सन्त्यु योगास्तु द्वौ गुणस्थानयोयोः ॥१६॥ गुणेषु ५।५।६।६।६।७७७७७७७।२।२। अत्र वृत्तिश्लोकौ-- मिश्रे ज्ञान त्रिकं युग्मे ज्ञान मिश्रं च तस्त्रिभिः। मिश्रे ज्ञानत्रयं युग्मे चतुष्कं यतिसप्तके ॥१७॥ द्वयो दर्शने त्रीणि दर्शनानि दशस्वतः । जिनयोः केवलज्ञान तथा केवलदर्शनम् ॥१८॥ ३ ३ ३ ३ ३ ४ ४ ४ ४ ४ ४ ४... सयोगायोगयोः २।२ । अत्र मिश्रे सम्यग्मिथ्यादृष्टौ त्रीणि ज्ञानानि त्रिभिरज्ञानर्मिश्राणि ।। आद्ययोनिव्रते चैव सन्ति योगास्त्रयोदश । दश मिश्रे प्रमो कादश वर्णिताः ॥१६॥ नव योगाः समादिष्टाः गुणस्थानेषु सप्तसु । उपयोगे तु जिने सप्त स्थानमेकमयोगकम् ॥२०॥ १३.१३॥१०१३।६।११। ६ KIRRIE७० । अत्र वृत्तिश्लोकाःत्रिष्वाहारकयुग्मोना मिश्रे चौदार्यविक्रिये । वाङ्मानपचतुष्के च विक्रियोनाश्च तेऽष्टसु ॥२१॥ द्वौ चाहारौ प्रमत्तेऽन्या चौदायौ योगिनस्तथा । आद्यन्ते मानसे वाची समुद्रातं गतस्य च ॥२२॥ योगिन्यौदारिको योगो दण्डेऽस्त्यौदार्यमिश्रकः । कवाटे कार्मणाख्यस्तु प्रतरे लोकपूरणे ॥२३॥ सयोगे ७ ।। मिथ्यात्वाविरती योगः कषायो बन्धहेतवः । पञ्च द्वादश ते पञ्चदश स्युः पञ्चविंशतिः ॥२४॥ १।१।१।१ इति मूलप्रत्ययाः । एते समुदिताः ४ । एपामेव भेदा उत्तरप्रत्ययाः । ५।१२।१५।२५ । एतेऽपि समुदिताः ५७ । तत्र मूलप्रत्ययानां बन्धहेतुत्वं समुदायेऽवयवे च वेदितव्यम् । कथमित्याहआये बन्धश्चतुर्हेतुस्त्रिध्वन्यात् प्रत्ययत्रिकात् । विरत्यविरतिमिश्रा देशेऽन्त्यौ द्वावितित्रिकात् ॥२५॥ कषाययोगजः पञ्चस्वतः स्याद्योगजस्त्रिषु । सामान्यप्रत्ययाः सन्ति गुणेष्वित्यष्टकर्मणाम् ॥२६॥ __ अत्र देशे संयतासंयते त्रसविरतिः स्थावराविरत्या मिश्रा। इति गुणेषु नानकसमयमूलप्रत्यया नानकजीवानां ४।३।३।३।३।२।२।२।२।२।१।१।१० । उत्तरप्रत्ययानाहसंशयाज्ञानिकैकान्तविपरीतविकल्पतः । भेदा नयिकाहाच मिथ्यात्वं पञ्च चोदितम् ॥२७॥ तत्र सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः किं स्याद्वा नवेति मतिद्व विध्यं संशयः १ । हिताहितपरीक्षाविरहोऽज्ञानिकत्वम् २। इदमेवेत्थमेव धर्मिधर्मयोरभिसन्निवेश एकान्तः। स च 'पुरुप एवेदं सर्व' इत्यादि ३ । सम्रन्थो निर्ग्रन्थः, केवली कवलाहारी, स्त्री सिद्धथतीत्येवमादिविपर्ययः । सर्वदेवतानां सर्वसमयानां च समदर्शित्वं वैनायिकम् ५। द्वादशाविरतेर्भेदाः प्राणिकायेन्द्रियाश्रयाः । प्राणिकायाः पृथिव्याद्याः षट् पडनेन्द्रियाण्यपि ॥२८॥ इति द्वादशविधा अविरतिः १२ । - १. द्वयोरेकेन्द्रिययोः पर्याप्तयोरौदारिक एकः । सप्तस्वपर्याप्तेष्वौदारिकमिश्र एक इति समुदायेन नवस्वेको योगः । २. द्वीन्द्रिय-त्रीन्द्रिय चतुरिन्द्रियासंक्षिपञ्चेन्द्रियेषु पर्याप्तेषु चतुषु द्वौ कायवाग्योगौ । ३. संशिनि पर्याप्ते पञ्चदश योगाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy