________________
५९६
पंचसंगहो छसु ठाणएसु सत्तट्ठविहं बंधंति तिसु वि सत्तविहं ।
छव्विहमेगु त्तिण्णेगविहं तु अबंधगो इक्को ॥३०॥ छसु गुणठाणएसु मिच्छादिट्ठि - सासणसम्मादिट्ठि-असंजद- देसविरद-पमत्तापमत्तेसु आउवज सत्त, तेण सह अट्ठबंधो। एइंदियप्पहुदि जाव असण्णिपंचिंदियतिरिक्खेसु कम्मभूमिसण्णिपंचिंदियतिरिक्खेसु कम्मभूमिपडिभागि-सण्णिपंचिंदियतिरिक्खेसु च । मणुस्सा च अपप्पणो आउग-तिभाग-सेसकाले आउगबंधपाउग्गो होदि । भोगभूमिसण्णिपंचिंदिय तिरिक्ख-मणुस्सेसु भोगभूमिपडिभागसण्णिपंचिंदियतिरिक्खेसु च सव्वणेरइय-देवेसु छम्मासाउगसेसकाले आउगं बंधमाणस्स पाओग्गो होदि । सव्वेसु सव्वसंकिलेस-विसुद्धपरिणामेसु आउगबंधो ण होइ, तप्पा. उग्गसंकिलेसपरिणामेसु णिरयाउगबंधो, तप्पा उग्गविसोहिपरिणामेसु सेसाउगबंधो होइ । विगलिंदिय-असण्णिपंचिंदियतिरिक्खकम्मभूमि-कम्मभूमिपडिभागेसु होंति बंधगा। कम्मभूमिपडिभागो णाम सयंभूरवणदीवमझे ठिदसयंपभणगिंदवरपव्वयप्पहुदि बाहिरभागो । भोगभूमिपडिभागो णाम माणुसुत्तरपव्ययप्पहुइय जाव सयंपभणगिंदवरपव्वउ त्ति । एइंदिया पुण सव्वत्थ हंति, तेण सोदाराण मदि-वाउलविणासणत्धं खेत्तविसेसो उववादं विसेसिदण भणि सोदारा ण बुझंति । 'तिसु य सत्तविधं-सस्मामिच्छादिट्ठि-अपुव्व-अणियट्टीसु आउगवज्ज सत्त कम्माणि बंधंति । 'एगो' सुहुमो मोहाउगवज्जाणि छकम्माणि बंधंति । 'तिण्णेगविहं तु उवसंत-खीण-सजोगिणो वेयणीयमेयं बंधंति । अजोगी अबंधगो।
अट्टविह-सत्त-छबंधगा वि वेदंति अट्टयं णियमा ।
एगविहबंधगा पुण चत्तारि व सत्त चेव वेदंति ॥३१॥ 'अट्ठविह-सत्त-छबंधगा' पुव्वुत्ता यदु ( अट्ठ) कम्माणि वेदंति । 'एगविहबंधगा' सजोगिकेवली चत्तारि अघादिकम्माणि वेदंति । उवसंत-खीणकसाया मोहणीयवज्ज सत्त कम्माणि वेदंति । 'च' सद्देण अजोगिकेवलिणो चत्तारि अघादिकम्माणि वेदंति ।
घादीणं छदुमत्था उदीरगा रागिणो य मोहस्स ।
तदियाऊण पमत्ता जोगता हुंति दुण्हं पि ॥३२॥ मिच्छादिटिप्पहुडि वीणकसायंता घादीणमुदीरगा हुँति । ते चेव सुहुमंता मोहस्स । 'तदिआऊणं' वेदणीयाउगाणं पमन्ता। सजोगिकेवलि-अंता णामा-गोदाण उदीरगा हुति । वट्टमाणाणं उदयट्ठिदियपढमसमयप्पहुदि जाव य आवलियमेतद्विदीओ मुत्तण उवरिमट्ठिदीणं पलिदोवम-असंखिदिमभागमेत्ते कम्मपरमाणू ओकट्टिऊण उदयावलिपक्खेवणं उदीरणा । 'अपक्कपञ्चणं' उदीरणेत्ति वयणादो।
मिच्छादिटिप्पहुदी अट्ठमुदीरेंति जा पमत्तो ति ।
अद्धावलियासेसे तहेव सत्तमदीरति ॥३३॥ मिच्छादिटिप्पहुदि जाव पमत्ता अट्ठ कम्माणि उदीरिति । सम्मामिच्छादिहि-वज्जियाणं एदेसिं चेव अप्पप्पणो आउगावलियकालाउसेसे आउगवज्ज-सत्तकम्माणमुदीरणा होइ । भुंजमाणामस्स उदयावलिउवरि हिदी णत्थि । उदयावलिए ट्ठिदाणं पि उदीरणा णस्थि ।
वेदणियाउगवन्जिय छक्कम्ममुदीरिति जाव चत्तारि । अद्धावलियासेसे सुहुमो उदीरेइ पंचेव ॥३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org