________________
५६३
Jain Education International
पंचसंगहो
मण्य - तिरियाणुपुच्ची वेउव्वियछक दुब्भगं चेव । आणादिज्जं च तहा अज्जस कित्ती अविरदहि ||२८|| तदियकसायचउक्कं तिरियाऊ तह य चेव तिरियगदी । उज्जोव णीचगोदं विरदाविरदम्हि उदयबुच्छिण्णा ||२६|| श्रीतिगं चैव तहा आहारदुगं पमत्तविरदम्हि | सम्मत्तं संघडणं अंतिम तिगमप्पमत्तम्हि ||३०|| तह णोकसायछकं अव्वकरणम्हि उदयबुच्छेदो । वेद तिग कोह माणं माया संजलणमणियट्टी ॥ ३१ ॥ संजण लोहमेयं सुहुमकसायम्हि उदयवुच्छिण्णा । तह वज्जं णारायं णारायं चेव उवसंते ॥ ३२॥ णिद्दा पयला य तहा खीणदुचरिमम्हि उदयवुच्छिण्णा । गाणंतराय दसयं दसणचत्तारि चरिमम्हि ||३३|| अण्णदर वेदणीयं ओरालिय-तेज-कम्म णामं च । छच्चेव य संठाणं ओरालिय अंगवंगो य ||३४|| आदी विय संघडणं वण्णचउक्कं च दो विहायगदी । अगुरुगलहुगचउकं पत्तेय धिराथिरं चेव ||३५|| सुह सुस्सर जुगलाविय णिमिणं च तहा हवंति णायव्वा । एदे ती पगडी सजोगिचरिमम्हि बुच्छिण्णा ||३६|| अण्णदर वेदणीयं मणुयाऊ मणुयगदी य बोधव्वा । पंचिदियजादी विय तस सुभगादिज्ज पज्जत ॥३७॥ बादर जसकित्ती वय तित्थयरं णाम [ उच्च ] गोदयं चेव । एदे बारस पगडी अजोगिचरिमम्हि उदयवुच्छिण्णा ॥ ३८ ॥ उदयसुदीरणस्स सामित्तादो ण विज्जदि विसेसो । मुत्तूण तिणि ठाणं पमत जोगी अजोगी य ॥ ३६॥ तीसं वारस उदयं केवलिणं मेलणं च काढूण | सादासादं च तहा मणुआऊ अवणिदं किच्चाः ॥४०॥ सेसं उगुदालीसं सजोगिम्हि उदीरणा य बोधव्वा । raणीय तिणि पगडी पमत्तउदय म्हि पक्खित्ता ॥४१॥ तह चैव अट्ठ पगडी पमत्तविरदे उदीरणा हुंति । णत्थि त्ति अजोगिजिणे उदीरणा हुंति णादव्वा ॥ ४२ ॥ थीतिगं चैव तहा णिरयदुगं तह य चेव तिरियदुगं । इगिविगलिंदियजादी आदावुज्जोव थावरयं ॥ ४३ ॥
For Private Personal Use Only
www.jainelibrary.org