SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ पाइय-वित्ति-सहिओ ५४७ यद्भवति तद्भवति, यथा भवति तथा भवति, येन भवति तेन भवति, यदा भवति तदा भवति यस्य भवति तस्य भवति, इति नियतिवादः । कः कण्टकानां प्रकरोति तीक्ष्णं विचित्रभावान्मृगपक्षिणां च । म्वभावतः सर्वमिदं प्रसिद्धं तत्कामचारोऽस्ति कुतः प्रयत्नः ॥२४॥ इति स्वभाववादः। कालः सृजति भृतानि कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ।।२।। इति कालवादः। अज्ञो जन्तुरनीशोऽयमात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेच्छ्वभ्रं वा स्वर्गमेव वा ॥२६॥ इति ईश्वरवादः। ब्रह्मात्परं नापरमस्ति किञ्चिद्यस्मानियोज्यो न परोऽस्ति कश्चित् । वृक्षे च तथो (१) दिवि तिष्ठते कस्तेनेदपूर्व (१) पुरुषेण सर्वम् ॥२७॥ इति ब्रह्मवादः। एको देवः सर्वभूतेषु गृढः सर्वव्यापी सर्वभूतान्तरात्मा । लोकव्यापी सर्वभूताधिदेवः साक्षी वेत्ता केवलो निर्गुणश्च ॥२८॥ इति आत्मवादः। आलस्योद्योतिरात्मा भोः न किञ्चित्फलमश्नुते । स्तनक्षीरादिपानं च पौरुषान्न विना भवेत् ॥२६॥ इति पुरुषकारवादः। दैवमेव परं मन्ये धिक पौरुषमनर्थकम् । एष शालोऽप्रतीकाशः कर्णो बध्नाति संयुगे ॥३०॥ इति दैववादः। सत्यं पिशाचात्र वने वसामो भेरी करात्रैरपि न स्पृशामः। विवादमेव प्रथितः पृथिव्यां मेरी पिशाचा परितं निहन्ति ॥३१।। इति यदृच्छावादः । संयोगमेवेह वदन्ति तज्ज्ञाः नोकचक्रण स्थः प्रयाति । अन्धश्च पङ्गुश्च वने प्रविष्टौ तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥३२॥ इति संयोगवादः। एदाओ दिट्ठीओ वदंति त्ति तेण दिद्विवादित्ति वुच्चदि । एत्थ किं आयारादो, किं सुदयडादो, एवं पुच्छा सव्वेसिं । णो आयारादो, [णो] सुदयडादो, एवं धा-[ वा-] रणा सव्वेसिं । दिहिवादादो । णाम--दिह्रि वदति त्ति दिढिवादमिति गुणणामं । पमाणेण अक्खर-पद-संघाद-पडिवत्ति-अणिओगद्दारेहिं संखेजं, अत्थदो पुण अणंतं । वत्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy