SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ पंचसंगहो नास्तिक मतेन स्व-पराभ्यां सह सप्त जीवादिकाः नियति-स्वभाव - कालेश्वरात्मकृतिः एवं चतुरशीतिः । नास्तिकाः पुण्य-पापं नित्यानित्यं च नेच्छन्ति । काल नियति अजीव भास्रव ५४६ स्वभाव जीव नियति संवर निर्जरा स्वतः परतः एषो नास्तिकप्रस्तारः । अस्योच्चारणा-नास्ति स्वतः जीवो नियतितः १ । नास्ति परतः जीवो नियतितः २ | नास्ति स्वतोऽजीवो नियतितः ३ । नास्ति परतोऽजीवो नियतितः ४ । एवं सर्वोचारणा सप्ततिः ७० । पुनः स्वपराभ्यां विना कालनियतिताभ्यां सह जीवादयः सप्त नेतव्याः । तेषां प्रस्तारोऽयम् — जीव अजीव भास्तव् बन्ध संवर Jain Education International ईश्वर बंध मोक्ष काल [ अस्योच्चारणा-] नास्ति जीवो नियतितः १ । नास्ति अजीवो नियतितः २ | नास्ति आस्रवो नियतितः ३ | नास्ति संवरो नियतितः ४ । एवं उच्चारणा चतुर्दश । तासां प्रमाणम् १४ । पुनः सर्वपिण्डप्रमाणम् ८४ । संवर निर्जरा आत्मकृति पुण्य पाप निर्जरा अज्ञानवादिमतेन जीवादिपदार्थाः सदादि [भिः ] सप्तविधाः – सत् । असत् । सदसत् । अवाच्यम् । सदवाच्यम् । असदवाच्यम् । सदसदवाच्यम् । जीवादीनां पदार्थाश्च [ नाश्च ] । अस्योदाहरणम् मोक्ष सत् सदवाच्य असवाच्य जीव अजीव भास्रव बन्ध असत् सदसत् अवाच्य यथा-सत्-जीवभावं को वेत्ति १ । असत्-जीवभाव को वेत्ति २ । सदसत्-जीवभावं को वेत्ति ३ । अवाच्यं जीवभावं को वेत्ति ४ । सदवाच्यं जीवभावं को वेत्ति ५ । असदवाच्यं जीवभावं को वेत्ति ६ । उभयवाच्यं जीवभावं को वेत्ति ७ । एवमजीवादिषु ६३ । पुनर्जीवादिनवपदार्थान् परिमितवाच्यं च नेच्छन्ति । एवं ठविदे तस्योच्चारणा पुनर्भावोत्पत्तिः सत् असत् सदसत् अवाच्यं च इच्छंति । तस्योच्चारणा-सद्भावोत्पत्ति को वेत्ति १ । असद्भावोत्पत्ति को वेत्ति २ । सदसद्भावोत्पत्ति को वेत्ति ३ । अवाच्यभावोत्पत्तिं को वेत्ति ४ । एवं सर्वेषामुच्चारणा । प्रमाणम् ६३ । [ उभौ मिलितौ ६३ + ४ = ६७ सप्तषष्टि ] वैनयिकमते विनयश्चेतोवाक्कायदा नेष्विह कार्या । सुर-नृपति-यति- ज्ञानि -[ ज्ञाति ] वृद्धेषु तथैव बाले च मातृ-पितृभ्योऽपि च । For Private & Personal Use Only सुर-नृपति-यति-ज्ञानि - [ ज्ञाति ] वृद्ध - बाल-मातृ-पितृ [ पितरः ।] एवमेतेषु विनयो मनो वाक्काय दान ] योगतः । उपरिमसुराद्यष्टपदानि मनोवाक्कायदानानि । एवं वैनयिक L प्रस्तारम् बाल सुर नृपति यति ज्ञाति वृद्ध माता पिता मन वचन काय दान ठविय तदुच्चारणा वुच्चदि । तं जहा -- विनयः कार्यः मनसा सुरेषु १ | विनयः कार्यः वाचा सुरेषु २ | विनयः कार्यः कायेन सुरेषु ३ । विनयः कार्यः दानतः सुरेषु ४ । एवं नृपत्यादिषु द्वात्रिंशदुच्चारणाः भवन्ति । तासां प्रमाणम् ३२ । पुनः सर्वसमासः ३६३ । उक्तश्च स्वच्छन्द दृष्टिप्रविकल्पितानि त्रीणि त्रिषष्टीनि शतानि लोके । पाषण्डिभिर्व्याकुलिताः कृतानि यैरत्र शिष्या हृदयो हृदन्ते ||२३|| सोक्ष पुण्य पाप सदसदवाच्य www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy