SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ५४२ पंचसंगहो ज्ञानं प्रमाणमित्याहुरुपायो न्यास उच्यते । नयो ज्ञातुरभिप्रायो युक्तितोऽर्थपरिग्रहः ॥६॥ तं णाममंगलं णाम जीवस्स वा एवमादि-अट्ठभंगेहि जस्स वा तस्स वा दव्वस्स वा णिमितंतरमविक्खिऊण सण्णा कीरदे । तत्थ णिमित्तं चदुव्विधं-जादि-दव्व-गुण-किरिया चेदि । तत्थ जादि गो-मणुस्सादि । दव्वं दुविहं-संजोगिदव्वं समवायदव्वं चेदि । संजोगिदव्वं णाम जीहाघट्ट-पवनादि । समवायदव्वं णाम विषाणिक-कूष्माणीति । गुणो णाम-जहा सव्वण्हु सुक्किलं किण्हमिदि । किरिया णाम-लङ्घकी नर्तकी एवमादि । एदे णिमित्ते मोत्तण तं णाममंगलं वुच्चदि। ___ठवणमंगलं दुविहं-आकृतिमति सद्भावः अनाकृतिमति असद्भावः तत्र चित्र-लेप्यकर्मादिषु लेखाक्षेपण-खनन बन्धन-निष्पन्नं सद्भावस्थापना। तदेवाक्षाङ्गुल्यादिविकल्पितमितरमङ्गलम् । दव्वमंगलं दुविहं-आगम-नोआगमभेदादो। आगमो सिद्धंतो। आगमादो वदिरित्तो नोआगमो । तत्थ आगमादो दव्वमंगलं मंगलपाहुडजाणगो उवजुत्तो। जं तं नोआगमव्वमंगलं तं तिविहं--जागुण-भविय-तव्वदिरित्तं चेदि । जाणुगसरीरं तिविहं-भविय-वट्टमाण-समुज्झाद चेदि । समुज्झादं तिविहं-चुदं चइदं चत्तदेहं चेदि । अप्पणो आउवखए जं चुदं तं चुदं णाम । विस-सत्थ-कंटयादीहिं जं चइदं, तं चइदं णाम ! चत्तदेहं तिविधं-पाउवगमरणं इंगिणिमरणं भत्तपञ्चक्खाणं चेदि। तत्थ अप्प-परणिराविक्खं पाउग्गमरणं । उक्तश्च स्थितस्य वा निषण्णस्य यावत्सुप्तस्य वा पुनः । सवचेष्टापरित्यागः प्रायोग्यगमनं स्मृतम् ॥७॥ तत्थ इंगिणिमरणं अपसावेक्खं परणिरावेक्खं । उक्तश्च एकैकस्योपसर्गस्य सहिष्णुः सविचारकः । सर्वाहारपरित्यागः इङ्गिनीमरणं स्मृतम् ॥८॥ भत्तपच्चक्खाणं णाम अप्प-परसावेखं चेदि । उक्तश्च सल्लेख्य विधिना देहं क्रमेण सकषायकः। सर्वाहारपरित्यागो भवेद्भक्तव्यपोहनम् ॥६॥ भवियमंगलं मंगलपाहुडजाणगो भावी । तव्वदिरित्तं दुविधं-कम्ममंगलं णोकम्मभंगलं चेदि । तत्थ कम्ममंगलं णाम दंसणविसुज्झदा एवमादिसोलसतित्थयरणामकम्मकारणेहि पविभत्तं । णोकम्ममंगलं-लोइयं लोउत्तरियं चेदि । तत्थ लोइयमंगलं तिविधं सचित्ताचित्तमिस्सयं चेदि । तत्थ सचित्तमंगलं करणादि । अचित्तमंगलं सिद्धत्थ-पुण्णकुंभादि । मिस्समंगलं सिद्धत्थ-पुण्णकुंभसहिदकण्णादि। जं तं लोउत्तरियं मंगल [तंतिविहं-सचित्ताचित्तमिस्सयं चेदि । तत्थ सचित्तमंगल अरहंतादिपंचण्हं गुरुआणं जीवपदेसा। अचित्तमंगलचेदिया-पडिमादि । मिस्समंगल साहुपट्टसालादि। तत्थ खेत्तमंगलणाम-गुणपज्जयपरिणदेणच्छिदखेतं णिक्खवण-परिणिव्वाण-केवलणाणुप्पत्ति-खेत्तादि, अधुहरदणियादि जाव पंचवीसुत्तरपंचधणूसदपमाणसरीरत्थिदा लोगागासपदेसा खेत्तमंगले त्ति वुञ्चदि । अथवा अप्पजीवपदेसा वा। १. लघीय० ६, २। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy