________________
पाइय-वित्ति-सहिओ सिरि पंचसंगहो
इय वंदिऊण सिद्ध अरिहंते आइरिय उवज्झाए । साहुगणे वि य सव्वे वुच्छेऽहं मंगलं किं पि॥ मंगलणिमित्तहेउ परिमाणं णाममेव जाणाहि ।
छ8 तह कत्तारं आयम्हि य सव्वसत्थाणं ॥१॥ आदिम्हि मंगलादीणि पुव्वमेव सीसस्स जाणाविय अभिपेदत्थं परूविज्जदि । तत्थ मंगलं विशिष्टेष्टदेवतानमस्कारो मङ्गलम् । तं धादु-णिक्खेव-णअ-एगत्थ-णिरुत्तियणिओगद्दारेहि परूविज्जदि । तत्र मगिरित्यनेन धातुना निष्पन्नो मङ्गलशब्दः । धातूक्तिः किमर्थम् ?
यत्किश्चिद्वाङ मयं लोके सार्थक चोपलभ्यते ।
तत्सर्वे धातुभिर्व्याप्तं शरीरमिव धातुभिः ।।२।। इति वचनात् । तदर्थ धातुप्ररूपणं वक्ष्यति । तत्थ णिक्खेवेण मंगलं छविहं---णाम-ट्ठवणादव्व-खेत्त-काल-भावमंगलं चेदि ।
अवगदणिवारणत्थं पयदस्स परूवणाणिमित्तं च ।
संसयविणासणत्थं सण्णाणुप्पादणत्थं च ॥३॥ णिक्खेवे कदे [णवाण] अवदारो भवदि ।
उच्चारिदम्हि दु पदे णिस्खेवे वा कदम्हि दठ्ठण ।
अत्थं णयंति तच्चेत्ति य तम्हा ते णया भणिदा ॥४॥ तं जहा-णइगम-संगह-ववहा सव्वमंगलाणि इच्छति । किं कारणं ? तिलोगेसु तिकालसु सव्वमंगलहि संववहारा दिस्संति । उजुसुदो ठवणमंगलं नेच्छदि । किं कारणं ? जेण अदीदं विणटुं, अगागदमणप्पण्णं । वद्रमाणमेव तच्चेत्ति इच्छदि । सद्दणओ णाममंगलं भावमंगलं च इच्छदि । किं कारणं ? जेण पज्जयगाही परप्रत्यायनकाले नाममङ्गलमिच्छति । भावमंगलं पि तस्स विसओ होऊण इच्छदि । समभिरूढ-एवंभूदया सद्दणए पविसंति त्ति भणिदा । संपधि एत्थ णिक्खेवपरूवणा किं कारणं बुजदे ?
प्रमाण-नय-निक्षेपैर्योऽर्थो नाभिसमीक्ष्यते ।
युक्तञ्चायुक्तवद्भाति तस्यायुक्तं सयुक्तिवत् ॥५॥ इति वचनात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org