SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ पाइय-वित्ति-सहिओ ५४३ तत्थ कालमंगल णाम-जम्हि काले गुणपज्जयपरिणदो होऊणच्छिदो। तं कालमंगलं दुविधं-सगकालमंगलं परकालमंगलं चेदि । तत्थ सगकालमंगलं जम्हि काले अप्पणो अणंतणाणदसणाणि उप्पज्जंति [तं ] कालमंगलं वुचदि। परकालमंगलं णाम जम्हि काले परेसिं णिक्खवण-केवलणाणुप्पत्ति-परिणिव्वाणादीणि भवंति । भावमंगलं दुविहं-आगम-णोआगमं चेदि । तत्थ आगमदो भावमंगलं पाहुडजाणगो उवजुत्तो। णोआगमभावमंगलं दुविहं-उवउत्तो तप्परिणदो वां । आगमविरहिदमंगलथोव [ मंगलथो] उवजुत्तो। तप्परिणदो णाम मंगल एय [ एहि ] परिणदो जीवो। तं जहा–मलं गालयदि विद्धंसदि वा मंगलं । तं [मलं दुविधं--दव्वमलं भावमलं चेदि । दळवमलं दुविहंबाहिरमब्भंतरं च । तत्थ बाहिरमलं सेद-रजादि । अब्भंतरमलं णाम घण-कढिण-जीवपदेसणिबद्धं णाणावरणादि । आदी मज्झवसाणे मंगलं जिणवरेहि पण्णत्तं । तो कदमंगलविणओ इणमो सुत्तं पवक्खामि ॥१०॥ तं मंगल दुविहं-णिबद्धमंगल अणिबद्धमंगल' चेदि । तत्थ णिबद्धमंगल णाम जं सुत्तस्स आदीए णिबद्धं । अणिबद्धमंगल णाम जं सुत्तस्स आदीए ण णिबद्धं, अण्णसुदो [सुदादो] आणिदूण वक्खाणिज्जदि । संपधि अण्णसुत्तादो आणेऊण जदि वक्खाणिज्जदि तो सुत्तस्स अमंगल पावदि त्ति ? ओएस्स [ णो णवदि सुत्तस्स ] । कहं ? जहा लोए तहा सत्थे प्रदीपेनार्चयेदर्कमुदकेन महोदधिम् । वागीश्वरं तथा वाग्भिमङ्गलेन च मङ्गलम् ॥११॥ णिमित्तं भण्णमाणे बंधो बंधकारणं मुक्खो मुक्खकारणं णिक्खेय-णअ-प्पमाण-अणिओगद्दारेहिं भव्ववरपुंडरीयमहारिसओ जाणंति त्ति । । तत्थ हेदू दुविहो-पञ्चक्ख-परोक्खमिदि । पञ्चक्खहेदू दुविहो-साक्षात्प्रत्यक्षः परम्पराप्रत्यक्षश्चेति । तत्र साक्षात्प्रत्यक्षः देव-मनुष्यादिभिः सततमभ्यर्चनम् । परम्पराप्रत्यक्षः शिष्यप्रशिष्यादिभिः सततमभ्यर्चनम् । परोक्षहेतुर्द्विविधोऽभ्युदयो-नैःश्रेयसश्चेति । तत्राभ्युदयहेतुर्यथा सातादिप्रशस्तकर्मतीव्रानुभागोदयजनित-इन्द्र-प्रतीन्द्र-साभानिक-त्रायत्रिंशादिदेव-चक्रवर्ति-बलदेववासुदेव-मण्डलीक-महामण्डलीक-राजाधिराजसुखप्रापकम् । नःश्रेयसहेतुर्यथा-अव्याबाधमनन्तकर्मक्षयजनितमुक्तिसुखम् । अदिसयमादसमुत्थं विसयातीदं अणोवममणंतं । अव्वुच्छिण्णं च सुहं सुधुवओगप्पसिद्धाणं ॥१२॥ तत्थ परिमाणं दुविहं-अत्थपरिमाणं गंथपरिमाणं [चेदि । ] अत्थपरिमाणं अणंतं [प] एयत्थ-अणंतभेदभिण्ण-[त्तादो। ] गंथदो पुण अक्खर-पद-संघाद-पडिवत्ति-अणिओगद्दारे हिं सुदक्खरेहि [ सुदरुक्खेहि ] संखिज्जं । तं सुदरुक्खं पच्छा वतव्वं । तत्थ गुणणामं आराहणा इदि । किं कारण ? जेण आराधिज्जन्ते अणआ दंसण-णाणचरित्त-तवाणि त्ति । १. धवला, पु० पृ० ४० ( उद्धतम् )। २. प्रवच० १, १३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy