SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ सप्ततिका अब भाष्यकार इसी अर्थको गाथाके द्वारा प्रकट करते हैं 'दो चेव सहस्साई पंचैव सया हवंति तीसहिया । उदयविप्पे जासु सम्मत्तगुणेण मोहस्स || ३६१॥ २५३० । [ 'दो चेत्र सहस्साई' इत्यादि । ] सम्यक्त्वगुणेन सह मोहनीयस्य उदयविकल्पान् स्थानविकल्पान् स्वं जानीहि द्वे सहस्रे पञ्च शतानि त्रिंशञ्च २५३० इत्युदयविकल्पा भवन्तीति जानीहि । गोमट्टसारे प्रकारान्तरेण स्थानविकल्पा दृश्यन्ते तत्तत्रावलोकनीयाः ॥ ३६१ ॥ सम्यक्त्वगुणकी अपेक्षा मोहनीयकर्मके उदय-विकल्प दो हजार पाँच सौ तीस ( २५३० ) होते हैं, ऐसा जानना चाहिए || ३६१ ॥ इन उदयविकल्पों को संदृष्टि इस प्रकार गुण० अविरत देशविरत प्रमत्तविरत उदयस्थान ८ ८ - अप्रमत्तविरत ८ अपूर्वकरण अनिवृत्तिकरण ४ सूक्ष्मसाम्पराय Jain Education International सम्यक्त्व गुण० ३ २४ ३ ३ ४ २ २४ २४ २४ २४ १६ १ सर्व उदयविकल्प ४८१ भङ्ग ५७६ ५७६ ५७६ ५७६ १६२ ३२ २ २५३० अव सम्यक्त्वकी अपेक्षा मोहकर्मके पदवृन्दोंकी संख्या कहते हैं 2 अविरयादिसु उदयपयडीओ ६०।५२/४४ |४४ | तिसम्मतगुणा १८० | १५६ । १३२ । १३२ । अपुव्वे उदयपयडीओ २० दुसम्मत्तगुणा ४० । एए चउवीसभंगगुणा ४३२० । ३७४४ । ३१६८|३१६८।६६० । सव्वे विमेलिया १५३६० अणियट्टि - सुहुमाणं उदयपयडीओ २६ दुसम्मत्तगुणा ५८ दोवि मेलिया अथासंयतादिषु उदयप्रकृतयः अविरते ६० । दे० ५२ । प्रन० ४४ । अप्र० ४४ सम्यक्त्वत्रयेण गुणिताः असंयते १८० | दे० १५६ | प्रम० १३२ । अप्र० १३२ । अपूर्वोदयप्रकृतयः २० उपशम- क्षायिकसम्यक्त्वाभ्यां द्वाभ्यां २ गुणिताः ४० । एताः पुनरपि चतुर्विंशतिभङ्गगुणिता: असंयते ४३२० । दे० ३७४४ । प्रम० ३१६८ । अपूर्वे ९६० । सर्वेऽपि उदयविकल्पा मीलिताः १५३६० । अनिवृत्तिकरणे सवेदभागे द्वे प्रकृती २ द्वादशभङ्गगुणिताः २४ । अवेदभागे प्रकृतिरेका १ चतुःसंज्वलनैगुणिताः ४ । सूक्ष्मे सूक्ष्मलोभप्रकृतिरेका एकेन गुणिता तदेकः १ एव । एवं अनिवृत्ति- सूचमयोरुदयप्रकृतयः २६ उपशमक्षायिक सम्यक्त्वद्वयेन गुणिताः ५८ । उभये मीलिताः तदाह अविरत आदि चार गुणस्थानों में उदयप्रकृतियाँ क्रम से ६०, ५२, ४४, ४४ हैं । उन्हें तीनों सम्यक्त्वोंसे गुणा करनेपर १८०, १५६, १३२, १३२ भङ्ग प्राप्त होते हैं । अपूर्वकरणमें उदयप्रकृतियाँ २० हैं । उन्हें दो सम्यक्त्वोंसे गुणा करनेपर ४० भङ्ग होते हैं । इन सबको चौबीस भङ्गों से गुणा करनेपर ४३२०, २७४४, ३१६८, ३१६८, ६६० भङ्ग होते हैं। ये सर्व भङ्ग मिलकर १५३६० भङ्ग हो जाते हैं । अनिवृत्तिकरण सूक्ष्मसाम्परायकी उदयप्रकृतियाँ २६ हैं, उन्हें दो 1. सं० पञ्चसं० ५, ४०० । 2.५, ४०१ । तथा तदधस्तनगद्य भागः । ( पृ० २१३ ) ! ६१ For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy