SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ४८२ पञ्चसंग्रह सम्यक्त्वोंसे गुणा करनेपर ५८ भङ्ग आते हैं। ये दोनों राशियाँ मिलकर १५४१८ पदवृन्दोंका प्रमाण हो जाता है। अब भाष्यकार इसी मर्थको गाथाके द्वारा उपसंहार करते हैं 'पण्णरस सहस्साईचत्तारि सया हवंति अट्टरसा । पयसंखा णायब्वा सम्मत्तगुणेण मोहस्स ॥३२॥ ५५४१८ । एवं मोहणीए उदयहाणपरूवणा समत्ता। [ 'पण्णरस सहस्साई' इत्यादि । ] सम्यक्त्वगुणेन सह मोहनीयोदयप्रकृतिपरिमाणं पञ्च[दश]सहस्राष्टादशाधिकचतुःशतप्रमिता: १५४१८ पदबन्धसंख्या भवन्ति ज्ञातव्याः। एते गोम्मट्टसारे प्रकारान्तरेण दृश्यन्ते । अत्र प्रकरणे यथा गुणस्थानेषु योगोपयोगलेश्या-वेद-संयम-सम्यक्त्वान्याश्रित्य मोहनीयोदयस्थानतत्प्रकृतय उक्तास्तथा जीवसमासेष गत्यादिविशेषमागंणासु चागमानुसारेण वक्तव्याः ॥३१॥ इति मोहनीयस्योदयस्थान-तत्प्रकृत्युदयविकल्पप्ररूषणा समाता । मोहनीयकर्मके सम्यक्त्वगुणकी अपेक्षा पदवृन्दकी संख्या पन्द्रह हजार चार सौ अट्ठारह (१५४१८) होती है, ऐसा जानना चाहिए ॥३६२।। इन पदवृन्दोंकी संदृष्टि इस प्रकार हैगुण० उदयपद सम्यक्त्व गुण० भङ्ग अविरत ४३२० देशविरत ५२ ३७४४ प्रमत्तविरत ३१६८ अप्रमत्तविरत ४४ ३१६८ अपूर्वकरण अनिवृत्तिकरण १२ ४८ الله س س س ا ६६० لم - १२ له सूक्ष्मसाम्पराय १ सर्व उदयपदवृन्द १५४१८ इस प्रकार मोहनीयकर्मके उदयस्थानोंकी प्ररूपणा समाप्त हुई। अब मूलसप्ततिकाकार गुणस्थानों में मोहकर्मके सत्त्वस्थानीका निरूपण करते हैं[मूलगा०४३] "तिण्णेगे एगेगं दो मिस्से पंच-चदु णियट्टीए तिण्णि । दस बादरम्हि सुहुमे चत्तारि य तिण्णि उवसंते ॥३६३॥ अथ गुणस्थानेषु मोहनीयसवप्रकृतीयथासम्भवं गाथाषट् केन कथयनि-[ 'तिण्णेगे एगेगं' इत्यादि । ] मोहनीयसत्वप्रकृतिस्थानानि मिथ्यादृष्टौ ब्रीणि ३ । सासादने एकं । मिश्रे २ । असंयतादिचतुषु प्रत्येकं पञ्च पञ्च ५।०५।५। अपर्वकरणे त्रीणि ३ । अनिवृत्तिकरणे दश १०। स्थूललोभापेक्षयकादश ११ । सूचमसाम्पराये चत्वारि ४ । उपशान्तकपाये त्रीणि ३ च भवन्ति ॥३६३॥ 1. सं० पञ्चसं० ५, ४०२-४०३ । 2.५, ४०५ । १. सप्ततिका०४८ । परं तत्र तृतीयचरणे 'एक्कार बायरम्मी' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy