SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अब अप्रमत्तगुणस्थानके पदवृन्द-भङ्ग कहते हैं ४६० पमत्तेदरेसुदया चउदाला चेव होंति जिणवत्ता । तिणि सया छण्णउया भंगवियप्पा वि हुंति णवगुणिया ||३५३ || उदया ४४ णवजोगगुणा ३६६ । ५ ४ अमरो ६६ | ५/५ एषामुदयाश्चतुश्चत्वारिंशत् ४४ जिनोक्ता भवन्ति । एते नवभिर्योगे । गुणिताः ७ ६ षण्णवत्याधिकत्रिशतप्रमिताः ३६६ उदयभङ्गविकल्पाः अप्रमत्ते भवन्ति ॥ ३५३ ॥ अप्रमत्तविरतमें उदयस्थान सम्बन्धी भङ्ग विकल्प जिनभगवानने चवालीस ही कहे हैं । उन्हें नौयोगोंसे गुणा करने पर तीन सौ छयानबे पदवृन्द-भङ्ग होते हैं ||३५३|| अप्रमत्तमें उदयविकल्प ४४ को नौ योगों से गुणा करने पर ३६६ पदवृन्द आते हैं । अब अपूर्वकरण गुणस्थानके पदवृन्द-भंगोका निरूपण कर प्रकृत अर्थका उपसंहार करते हैं सुण्णजुयट्ठारसयं अपुव्वकरणम्मि वीस णवगुणिया । मिच्छादि-अपुव्वंता चउवीसहया हवंति सव्वे वि ॥३५४॥ उदया २० नवजोगगुणा १८० । ४ अपूर्वकरणे ५।५ एषामुदया विंशति २० नवभिर्योगैर्गुगिताः अष्टादशकं शून्ययुक्तं अशीत्युत्तरशतप्रमिता ६ १८० उदयविकल्पा भवन्ति । मिथ्यादृष्टद्याद्य पूर्वकरणान्तमुदय विकल्पाश्चतुर्विंशत्या २४ गुणिताः । तथाहिमिथ्यात्वे ७८८ गु० २४ । सासादने ३८४ गु० २४ । मिश्र ३२० गु० २४ । असंयते ६०० गु० २४ । देशे ४६८ गु० २४ | प्रमत्त े ४८४ गु० २४ | अप्रमत्त ३६६ गु० २४ । अपूर्वकरणे १८० गु० २४ ॥३५४॥ अपूर्वकरणमें उदद्यप्रकृतियाँ बोस होती हैं । उन्हें नौ योगों से गुणा करने पर शून्ययुक्त अट्ठारह अर्थात् एक सौ अस्सी पदवृन्दभङ्ग होते हैं। इस प्रकार मिथ्यात्व गुणस्थान अपूर्वकरण तक बतलाये हुए उक्त सर्व पद-वृन्द-अङ्गको प्रकृतियोंके परिवर्तन से उत्पन्न, चौबीस भङ्गोंसे गुणा करना चाहिए || ३५४ ॥ अपूर्वकरणमें उदयविकल्प २० को नौ योगसे गुणित करने पर १८० पदवृन्द-भङ्ग होते हैं । अब चौबीससे गुणा करने पर जितने भंग होते हैं, उनका निरूपण करते हैं'चवीसेण विगुणिदे एतियमेत्ता हवंति ते सव्वे । असिदं चैव सहस्सा अडसट्ठि सदा असीदी य ॥ ३५५॥ ८६८८० । Jain Education International मिथ्यादृष्ट्याद्यपूर्व करणान्तमुदयविकल्पाश्चतुर्वि शत्या २४ गुणिता मिथ्यादृष्टौ १८६१२ सासादने २१६ मिश्र ७६८० असंयते १४४०० देशे ११२३२ प्रमत्ते ११६१६ अप्रमत्त े ६५०४ अपूर्वकरणे ४३२० सर्वे उदयविकल्पा एकीकृता एतावन्तः -पडशीतिसहस्राष्टशताशीतिप्रमिताः ८६८८० भवन्ति ॥ ३५५॥ 1. सं० पञ्चसं० ५, 'तत्र मिथ्यादृष्ट्यादिषु' इत्यादिगद्यांश: ( पृ० २०७-३०८) तथा श्लो० ३६६ / For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy