SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४५६ पञ्चसंग्रह अब योगकी अपेक्षा संभव उपर्युक्त सर्व भङ्गोंका उपसंहार करते हैं 'तेरस चेव सहस्सा वे चेव सया हवंति णव चेव । उदयवियप्पे जाणसु जोगं पडि मोहणीयस्स ॥३४३॥ १३२०९। मोहनीयस्य योगान् प्रत्याश्रित्य त्रयोदशसहस्र द्विशतनवप्रमितान् उदयस्थानविकल्पान् जानीहि १३२०६ ॥३४३॥ गुण यो० भं० वि० गुण० उ०वि० मिथ्या० ८०।१२ २४ २२०८ सासा० २४ ११५२१६४ मिश्र० अवि० २४ देश० २४ १७२८ प्रम० २११२ अप्र० १७२८ अपू० २४ ८६४ अनिः १२ १०८ ४८ १६२०२५६१६४१३२ mm or wo000 २४ सूक्ष्म १३२०६ इति गुणस्थानेषु योगानाश्रित्य मोहोदयस्थानविकल्पाः समाप्ताः । इस प्रकार योगकी अपेक्षा मोहनीय कर्मके सर्व उदयस्थान-विकल्प तेरह हजार दो सौ नौ (१३२०६ ) होते हैं, ऐसा जानना चाहिए ॥३४३॥ भावार्थ-मिथ्यादृष्टिसे लेकर अपूर्वकरण गुणस्थान तकके उदयस्थान-भङ्ग १२६७२, सासादनगुणस्थानके वैक्रयिकमिश्रसम्बन्धी ६४, असंयतसम्यग्दृष्टिके औदारिकमिश्र, वैक्रियिकमिश्र और कार्मणकाययोगसम्बन्धी ३२०, तथा नवें और दशवें गुणस्थानके १५३, इन सर्व भङ्गोंको जोड़नेसे मोहनीयकर्मके उदयसम्बन्धी १३२०६ विकल्प प्राप्त होते हैं । अब योगोंको आश्रय करके गुणस्थानों में पदवृन्दोंका निरूपण करते हैं छत्तीसं ति-वत्तीसं सट्ठी वावण्णमेव चोदालं । चोद्दालं वीसं पि य मिच्छादि-णियट्टिपयडीओ ॥३४४॥ अथ पदबन्धान् योगानाश्रित्य गुणस्थानेषु प्ररूपयन्ति-[ 'छत्तीसं ति-बत्तीसं' इत्यादि । ] गुणस्थानेषु दशकादीनां प्रकृतयः मिथ्याटष्टौ पट त्रिंशत् ३६ । त्रिवार द्वात्रिंशत् । पुनः मिथ्यादृष्टी द्वात्रिंशत् सादने द्वात्रिंशत् ३२ । मिश्रे द्वात्रिंशत् ३२ । असंयते षष्टिः ६० । देशे द्वापञ्चाशत् ५२ । प्रमत्ते चतुश्चत्वारिंशत् ४४ । अप्रमत्ते चतुश्चत्वारिंशत् ४४ । अपूर्वकरणे विंशतिः २० चेति मिध्यादृष्टयाद्यपूर्वकरणपर्यन्तं मोहप्रकृत्युदयसंख्या भवन्ति ॥३४४॥ 1. संपञ्चसं० ५, ३६८। Jain Education International For Private & Personal Use Only .www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy