SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४५५ अब उक्त अर्थका उसंहार करते हैं 'बेसयलप्पण्णाणि य वेउव्वियमिस्स-कम्मजोगाणं । चउसहि चेव भंगा तस्स य ओरालमिस्सए होंति ॥३४१॥ एवं अण्णे वि उदयवियप्पा ३२०।। तस्यासंयतस्य वैक्रियिकर्मिश्रकार्मणयोगयोरुदयस्थानविकल्पाः पटपञ्चाशदधिकद्विशतप्रभिताः २५६ । स्त्रीवेदोदयाभावदसंयतस्यौदारिकमिश्रयोगे उदयस्थान विकल्याश्चतुःषष्टिः ६४ भवन्ति । कुतः ? स्त्री-पण्ढवेदोदयाभावात् ॥३४१॥ उभयोर्मीलिताः ३२० । चौथे गुणस्थानमें वैक्रियिकमिश्रकाययोग और कार्मणकाययोगसम्बन्धी दो सौ छप्पन भङ्ग होते हैं, तथा उसी गुणस्थानवर्तीके औदारिकमिश्रकाययोगमें चौसठ भङ्ग होते हैं ॥३४१॥ इस प्रकार २५६+ ६४ =३२० उदयस्थानसम्बन्धी अन्य भी भङ्ग चौथे गुणस्थानमें होते हैं। अब अनिवृत्तिकरण और सूक्ष्मसाम्पराय गुणस्थानके भङ्गोंको कहते हैं 'सत्तरस उदयभंगा अणियट्टिय चेव होंति णायव्या । णव-जोगेहि य गुणिए सदतेवण्णं च भंगा हु ॥३४२॥ अनिवृत्तिकरण-सूचमसाम्पराययोरुदयस्थानविकल्पानाह-[ 'सत्तरस उदयभंगा' इत्यादि ।] अनिवृत्तिकरणसूचमसाम्पराययोः पूर्व उदयस्थानभङ्गाः सप्तदश कथिता भवन्ति १४ । ते नवभिर्योगैः । गुणितास्त्रिपञ्चाशदधिकशतसंख्योपेताः १५३ उदयस्थान विकल्प ज्ञातव्याः ॥३४२॥ अनिवृत्तिकरण और सूक्ष्मसाम्परायगुणस्थानसम्बन्धी उदयस्थानोंके विकल्प सत्तरह होते हैं, उन्हें इन गुणस्थानोंषे सम्भव नौ योगोंसे गुणित करनेपर एक सौ तिरेपन भङ्ग होते हैं, ऐसा जानना चाहिए ॥३४२॥ अणियट्टीए संजलणा ४ वेदा ३ अण्णोण्णगुणा दु दुगोदया १२ णवजोगगुणा १०८ । तहा अवेदे संजलणा एगोदया ४ णव जोगगुणा ३६ । एदेसि मेलिया १४४ । सुहुमे सुहुमलोहो एगोदओ १ णवजोगगुणो ९ एवं सब्वे मिलिया १५३ । तथाहि--अनिवृत्तिकरणस्य सवेदभागे २ संज्वलनाः ४ वेदाः ३ अन्योन्यगुणिता द्विकोदयाः१२ । एते नवयोगैर्गुणिताः १०८ । तथा अनिवृत्तिकरणस्य अवेदभागे १ चतुःसंज्वलनान्यतमोदयाः४ नवयोगगुणिताः ३६ । द्वयेऽप्यनिवृत्तौ मीलिते १४४ । सूचनसाम्पराये सूचमलोभोदयः १ नवभिर्यो गैगुणिता नव है । एवं सर्वे मीलिताः १५३ । अनिवृत्तिकरणमें ४ संज्वलनकषाय और तीन वेदको परस्पर गुणा करनेपर द्विकप्रकृतिक उदयस्थानसम्बन्धी १२ भङ्ग होते हैं। उन्हें नौ योगोंसे गुणित करनेपर १०८ भङ्ग होते हैं । ये सबेदभागके भङ्ग हैं। अवेदभागमें एकप्रकृतिक उदयस्थानके चार संज्वलनकषायसम्बन्धी ४ भङ्ग होते हैं। उन्हें नौ योगोंसे गुणा करनेपर २६ भङ्ग होते हैं। ये दोनों मिलकर (१०+ २६=) १४४ भङ्ग अनिवृत्तिकरण गुणस्थानमें होते हैं। सूक्ष्मसाम्परायगुणस्थानमें एक सूक्ष्म लोभका हो उदय होता है। उसे नौ योगोंसे गुणा करनेपर ६ भङ्ग नवें गुणस्थानमें होते हैं। इस प्रकारके दोनों गुणस्थानोंके सर्व भङ्ग मिलकर (१४४+६=) १५३ हो जाते हैं। 1. सं०पञ्चसं०५, 'एवमसंयते' इत्यादिगद्यांशः। (पृ० २०७)। 2. ५, ३६७। 3. ५, सवेदेऽनिवृत्तौ इत्यादिगद्यभागः (पृ० २०७)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy