SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अब मोहकर्मके उदयस्थानोंका निरूपण करते हैं ४३८ 'एक्कं च दो व चत्तारि तदो एयाहिया दसुक्कस्सं । ओघेण मोहणिज्जे उदयद्वाणाणि णव होंति ॥ ३०३ ॥ मोहोदया १०|६|| ७|६|५|४|३|२|१| एकप्रकृतिकं १ द्विप्रकृतिकं २ चतुःप्रकृतिकं ४ तत एकैकाधिकं पञ्च प्रकृतिकं ५ षट् प्रकृतिकं ६ सप्तप्रकृतिकं ७ अष्टप्रकृतिकं ८ नवप्रकृतिकं ६ दशप्रकृतिकं १० उत्कृष्टस्थानम् । मोहनीयस्य प्रकृत्युदयस्थानानि नव ओघेन गुणस्थानेषु सामान्येन वा भवन्ति ||३०३|| मोहस्योदयाः १०१६८६ | ७|६|५|४|२|६ । ओघकी अपेक्षा मोहनीयकर्मके उदयस्थान नौ होते हैं - ( कथन की सुलभता से उन्हें यहाँ विपरीत क्रमसे कहते हैं -) वे एकप्रकृतिक, दोप्रकृतिक, चारप्रकृतिक और उससे आगे एक एक अधिक करते हुए उत्कर्ष दश प्रकृतिक तक जानना चाहिए ॥ ३०३ ॥ मोहकर्मके उदयस्थान–१०, ६, ८, ७, ६, ५, ४, २ और १ प्रकृतिक नौ होते हैं । अब मोहकर्मके दशप्रकृतिक उदयस्थानका निरूपण करते हैं- 'मिच्छा मोहचउक्कं अण्णयरं वा तिवेदमेकयरं । हस्सा दिजुगस्सेयं भयणिंदा होंति दस उदया ॥ ३०४|| ॥१०॥ मिथ्यात्वमेकं १ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनानां मध्ये एकतरं स्वजातिक्रोधादिकषायचतुष्कं ४ त्रयाणां वेदानां मध्ये एकतरो वेदोदयः १ हास्यरतिद्विकारतिशोकद्विकयोर्मध्ये एकतरद्विकं २ भयं निन्दा १ एवं दश मोहनीयप्रकृतयः १० एकस्मिन् जीवे मिथ्यादृष्टौ उदयगता भवन्ति १० ॥ ३०४ || २ मोह कर्म के दशप्रकृतिक उदयस्थान में एक मिथ्यात्व अनन्तानुबन्धी आदि चारों जातिकी कषायोंमेंसे क्रोधादि कोई चार कषाय, तीनों वेदोंमें से कोई एक वेद, हास्यादि दो युगलों में से कोई एक युगल, भय और जुगुप्सा, ये दश प्रकृतियाँ होती हैं ॥ ३०४॥ यह दशप्रकृतिक उदयस्थान मिथ्यात्वगुणस्थान में होता है । Jain Education International २ । २ १।१।१ ४ । ४ । ४ । ४ १ अब मिथ्यात्वगुणस्थानमें नौप्रकृतिक उदयस्थानकी भी सम्भवता बतलाते हैं'आवलियमित्तकालं मिच्छतं दंसणाहिसंपत्तो । मोहम्म य अणहीणो पढमे पुण णवोदओ होज्ज ॥ ३०५ ॥ 4 मिच्छम्मि उदया १०६॥ 1. सं० पञ्चसं०५, ३३० । १.५, ३३१ । ३. ५, ३३२ । 4, ५, 'इति मिथ्यादृष्टौ इत्यादिगद्यांशः । ( पृ० २०२) For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy