SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ४२६ ४ ४ खत्रणाणं ४ ५। ६ ६ ४ ४ 'दुविधेसु खवगुवसमग-भउव्वकरणानियट्टिकरणेसु तह उवसम सुहुमकसाए ४ ५ अणियहि सुहुम ६ ६ बं० पोपशमयुक्तशेषा पूर्वकरणानिवृत्तिकरण सूचमसाम्परायोपशमकेषु उ० स० सूचमसाम्परायक्षपकयोः उ० बं० ४ ४ ४ ५। Jain Education International पञ्चसंग्रह स० ६ ६ ४ ४ और सूक्ष्म साम्परायमें रचना इस प्रकार है-४ ५ । ६ ६ क्षपक और उपशामक इन दोनों प्रकारके अपूर्वकरण और अनिवृत्तिकरणमें तथा उपशामक सूक्ष्मसाम्परायमें बन्धस्थानादिकी रचना इस प्रकार है- - उ० ४ ५ क्षपक अनिवृत्तिकरण बं० ४ ४ स०६६ ३ उवसंते [ मूलगा ०३५] 'उवरयबंधे संते संता यव होंति छच्च खीणम्मि । खोणते संतुदया चउ तेसु चयारि पंच वा उदयं ॥२८७॥ उपरतबन्धे शान्ते उपशान्तकषाये दर्शनावरणप्रकृतयो नव सत्वरूपा भवन्ति । उदये दर्शनावरणचतुष्कं ४ निद्रया प्रचलया वा सहितं प्रकृतिपञ्चकम् ५ । क्षीणे क्षीणकषायोपान्त्यसमये षट् प्रकृतयः सत्वरूपाः ६ । उदये चतुरात्मकं ४ पञ्चात्मकं वा ५ । क्षीणकषायस्य चरमसमये चक्षुरचक्षुरवधि केवलदर्शनावरण- चतुःप्रकृतयः सत्वरूपाः ४ उदयरूपाश्च ता एव ॥२८७॥ उपरतबन्धमें अर्थात् दर्शनावरण कर्मकी बन्धव्युच्छित्ति हो जाने पर उपशान्तमोह नामक ग्यारहवें गुणस्थानमें नौप्रकृतिक सत्त्वस्थान होता है और क्षीणकषायमें छहप्रकृतिक सत्त्वस्थान होता है तथा इन दोनों ही गुणस्थानोंमें चार या पाँच प्रकृतिक उदयस्थान होते हैं । क्षीणकषायके चरम समय में चारप्रकृतिक उदयस्थान और चारप्रकृतिक सत्त्वस्थान होता है ॥२८७॥ ० ० ० ४ ५ खोणे ४ ५ खीणच रिमसमए ६६ ६ ६ ४ ४ ४ ५ ६ ६ १. सप्ततिका ० ४०; परं तत्रेटक् पाठः ० ४ एवं सव्वे १३ । ४ अनिवृत्तिकरण 1. सं० पञ्चसं० ५, 'शेषापूर्वा' इत्यादिगद्यभागः' ( पृ० १६७ ) । 2.५, ३१३ । ३. ५, 'शान्ते' इत्यादिगद्यांशः ( पृ० १६७ ) । चउबंध तिगे च पण नवंस दुसु जुयल छस्संता । उवसंते चड पण नव खीणे चउरुदय छुच्च चउ संतं ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy