SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४२७ सप्ततिका ४२७ तेषु पूर्वोक्तनवादिषु स्थानादिषु चतुरात्मकं ४ पञ्चात्मकं ५ वा उदया उपशान्ते ४ ५ क्षीणे . . ४ ५ क्षीणचरमसमये ४ । एवं सर्व भङ्गास्त्रयोदश १३ । गुणस्थानेषु दर्शनावरणस्य बन्धादित्रिकसंष्टिःगुण मि० सा० मि० अवि० दे० प्र० भप्र. अपू० अनि० सू० उ० क्षी० बं ६ ६ ६ ६ ६ ६।४ ४ ४ ४ . उद० ५ ५ ५ ५ ५ ५ ५ ५ ५ ५४ ४३५१४ ४।५।४ स० १ ६ ६ ६ ६४ . . इति गुणस्थानेषु दर्शनावरणस्य बन्धादिसंयोगभङ्गाः समाप्ताः । ४ उपशान्तमोहमें ४ ५क्षीणमोहके उपान्त्य समयतक ४ ५। क्षीणमोहके चरमसमयमें ४ इस प्रकारसे बन्धादिस्थान होते हैं। इस प्रकार दर्शनावरणके स्थानसम्बन्धी सर्व भंग १३ होते हैं । अब मूल सप्ततिकाकार वेदनीय, आयु और गोत्रकर्मके बन्धादिस्थानसम्बन्धी भंगोंका निरूपण करते हैं[मूलगा०३६] 'बायाल तेरसुत्तरसदं च पणुवीसयं वियाणाहि । वेदणियाउगगोदे मिच्छाइ-अजोगिणं भंगा ॥२८॥ ४२।११३।२५ अथ गुणस्थानेषु वेदनीयाऽऽयुर्गोत्राणां त्रिसंयोगभङ्गसंख्यामाह--[ 'बायाल तेरसुत्तर' इत्यादि । ] मिथ्यारयाद्ययोगकेवलिपर्यन्तं वेदनीयस्य द्वाचत्वारिंशद्भङ्गान् ४२ आयुषस्त्रयोदशाधिकशतभङ्गान् ११३ गोत्रस्य पञ्चविंशतिभङ्गाश्च २५ विशेषेण जानीहि भो भव्य, स्वम् ॥२८॥ वेद्ये ४२ भायुषः ६१३ गोत्रे २५ । मिथ्यात्व गुणस्थानसे लेकर अयोगि गुणस्थानपर्यन्त वेदनीयकर्मके बन्धादि स्थानसम्बन्धी भंग ब्यालीस, आयुकर्मके एकसौ तेरह और गोत्रकर्मके पच्चीस जानना चाहिए ॥२८॥ वेदनीयके ४२, आयुकर्मके ११३ और गोत्रकर्मके २५ अङ्ग होते हैं । अब भाष्यगाथाकार उक्त भंगोमेसे पहले वेदनीय कर्मके भंगोका निरूपण करते हैं मिच्छाइपमत्ता चउ चट भंगा य वेयणीयस्स । उवरिमसत्तट्ठाणे दो दो य हवंति आदिल्ला ॥२८॥ 1. सं० पञ्चसं० ५, ३१४ । 2. ५, ३१५ पूर्वार्धम् । १. इसके स्थानपर श्वे. सप्ततिकामें केवल यह सूचना की गई है 'वेयणियाउयगोए विभज्ज मोहं परं वोच्छं ॥४१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy