________________
४२४
पञ्चसंग्रह
अब मूलसप्ततिकाकार गुणस्थानोंमें दर्शनावरणकर्मके बन्ध, उदय और सत्त्वस्थानोंका निरूपण करते हैं[मूलगा०३४] 'णव छक्कं चत्तारि य तिण्णि य ठाणाणि सणावणे ।
बंधे संते उदये दोण्णि य वत्तारि पंच वा होंति ॥२८२॥ अथ गुणस्थानेषु दर्शनावरणस्य प्रकृतिबन्धादिसंयोगभङ्गान् गाथाचतुष्केणाऽऽह-[ ‘णव छक्कं चत्तारि य' इत्यादि । ] दर्शनावरणे बन्धे नवकं ६ पटकं ६ चतुष्कं चेति दर्शनावरणस्य बन्धस्थानानि त्रीणि । सत्तायां दर्शनावरणस्य सत्त्वस्थानत्रयं नवात्मकं ६ षडात्मकं ६ चतुरात्मकं ४ । दर्शनावरणस्य प्रकृत्युदयस्थानद्वयं जाग्रजीवे प्रथमं प्रकुतिचतुरात्मकं ४ वा अथवा निद्रितेषु द्वितीयमेकतरनिया सहितं तदेव पन्चात्मकं ५ इति दर्शनावरणस्य बन्धे त्रीणि ३ सत्तायां त्रीणि ३ उदये द्वे स्थानानि भवन्ति ॥२२॥
___ दर्शनावरण कर्मके बन्धस्थान और सत्त्वस्थान तीन तीन होते हैं-नौ प्रकृतिक, छह प्रकृतिक और चार प्रकृतिक । उदयस्थान दो होते हैं-पाँच प्रकृतिक और चार प्रकृतिक ॥२८२।। अब भाष्यगाथाकार इन्हीं स्थानोका स्पष्टीकरण करते हैं
णव सव्वाओ छकं थीणतियं रहिय दंसणावरणे । णिद्दापयलाहीणा चत्तारि य बंध-संताणि ॥२८३॥
६।६४ दर्शनावरणस्य सर्वा नव प्रकृतयो बन्धरूपाः । दर्शनावरणस्य सर्वा नव प्रकृतयः सरवरूपाः । स्त्यानगृद्धित्रयरहिता षट् प्रकृतयो बन्धरूपाः ६ । एता निगा-प्रचलाद्वयरहिताश्चतुःप्रकृतयो बन्धरूपाः ४ चतुःप्रकृतयः सत्त्वरूपाश्च ४ ॥२३॥
बन्धे १।६।४ सत्तायां ।।६।। नौ प्रकृतिक बन्ध और सत्त्वस्थानमें दर्शनावरणकी सर्व प्रकृतियाँ होती हैं । छह प्रकृतिकस्थान स्त्यानगृद्धित्रिकसे रहित होता है । तथा चार प्रकृतिकस्थान निद्रा और प्रचलासे हीन जानना चाहिए ॥२८३॥ सर्ब प्रकृतियाँ है । स्त्यानत्रिक विना ६ । निद्रा-प्रचला विना ४ ।
अणेत्ताइदंसणाणि य चत्तारि उदिति दंसणावरणे।
णिदाई पंचस्स हि अण्णयरुदएण पंच वा जीवे ॥२८४॥ · दर्शनावरणस्य नेत्रादिचक्षुर्दर्शनानि चत्वारि चक्षुरचक्षुरवधिकेवलदर्शनावरणानि चत्वारि ४ जाग्रनिद्रिते जीवे सदोदयन्ति उदयं गच्छन्ति । जाग्रजीवे मिथ्यादृष्ट्यादि-क्षीणकषायचरमसमयान्तं चक्षुदर्शनावरणादिचतष्क निरन्तरोदयं गच्छतीत्यर्थः। वा निद्रिते जीवे प्रमत्तपर्यन्तं स्त्यानगृद्धयादिपञ्चसु मध्ये एकस्यां उपरि क्षीणकषायद्विचरमसमयपर्यन्तं निद्रा-प्रचलयोरेकस्यां चोदितायां पञ्चात्मकमेव दर्शनावरणचतुष्कं ४ निद्रिते कयाचिदेकया निद्रया सह पञ्चप्रकृत्युदयस्थानमित्यर्थः ५॥२८॥
1. सं० पञ्चसं० ५, ३०८। 2. ५, ३०६ । 3. ५, ३१०।। १. सप्ततिका ३६, परं तत्रेहक पाठा
मिच्छा साणे बिइए नव चउ पण नव य संता। . मिस्साइ नियट्टीओ छच्चउ पण णव य संतकम्मंसा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org