SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४२३ सप्ततिका अब मूल सप्ततिकार ज्ञानावरण और अन्तरायकर्मके बन्धादिस्थानोंका गुणस्थानोंमें वर्णन करते हैं[मूलगा०३३] 'णाणावरणे विग्घे बंधोदयसंत पंचठाणाणि । मिच्छाइ-दसगुणेसुं खीणुवसंतेसु पंच संतुदया ॥२८१॥ बं० ५ ५ बं० ० . मिच्छाइगुणहाणेसु दससु उ० ५ ५ भबंधगोवसंत-खीणाणं उ० ५ ५ स० ५ ५ सं० ५ ५ अथाष्टकर्मणामुत्तरप्रकृतीनां बन्धोदयसत्त्वस्थानत्रिसंयोगभङ्गान् गुणस्थानेषु प्ररूपयति। [तत्र ] आदौ ज्ञानावरणान्तरायप्रकृतिबन्धादित्रिसंयोगान् गुणस्थानेष्वाह-['णाणावरणे विग्धे' इत्यादि ।] मिथ्यादृष्ट्यादि-सूचमसाम्परायान्तगुणस्थानेषु दशसु ज्ञानावरणान्तराययोबन्धोदयसत्त्वस्थानानि पञ्च पन्च प्रकृतयो भवन्ति ५।५।५। बन्धोपरमेऽप्युपशान्त-क्षीणकषाययोरुदयसत्त्वे तथा पच पच प्रकृतयः स्युः । उदयरूपाः पञ्च प्रकृतयः ५ सत्वरूपाः पञ्च प्रकृतयः ५ इत्यर्थः ॥२८॥ बं० ५ ५ बं० ० ० मिथ्यादिषु दशसु उ० ५ ५ अबन्धकयोरुपशान्त-क्षीणकषाययोः उ० ५ ५ स० ५ ५ ज्ञानावरणान्तराययोबन्धादित्रिकयन्त्रम् गुण० मि. सा. मि० अवि० दे० प्र० अप्र० अपू० अनि० सू० उ० क्षी० स० अ० बं० ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ० ० ० ००० स० ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ ५ . . मिथ्यात्व आदि दश गुणस्थानों में ज्ञानावरण और अन्तरायकर्मके पाँचप्रकृतिक बन्धस्थान, पाँचप्रकृतिक उदयस्थान और पाँचप्रकृतिक सत्तास्थान होते हैं । इन दोनों ही कर्मों के बन्धसे रहित उपशान्तमोह और क्षीणमोह नामक ग्यारहवें-बारहवें गुणस्थानमें पाँचप्रकृतिक उदयस्थान और पाँच प्रकृतिक सत्तास्थान होता है ॥२८॥ अन्त० * ज्ञाना० बं. ५ मिथ्यात्व आदि दश गुणस्थानोंमें- उ० ५ स० ५ * * ४० बं० ० अबन्धक उपशान्त और क्षीणमोहमें उ० ५ स० ५ * * 1. ५, ३०७ । 2.५,. 'गुणस्थानदशके' इत्यादिगद्यांशः (पृ०१६६)। १. सप्ततिका० ३१ । Jain Education International For Private & Personal use only . www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy