________________
सप्ततिका
४२१
'सव्वे वि बंधठाणा सण्णी पज्जत्तयरस बोहव्वा ।
चउवीस णवय अट्ट य वज्जित्ता उदय पज्जत्ते ॥२७८॥ 'तस्स दु संतट्ठाणा उरिम दो वज्जिदूण हेछिल्ला । दोण्हं पि केवलीणं तीसिगितीसह णव उदया ॥२७॥ णव दस सत्तत्तरियं अद्वत्तरियं च संतठाणाणि । ऊणासीदि असीदी बोहव्वा होंति केवलिणो ॥२०॥
सण्णिपजत्ते बंधा २३॥२५॥२६।२८।२६।३०।३११ । उदया २११२५।२६।२७१२८।२६।३०।३१ । संता १३११२।११1१०1८11८४८१८०७६७८७७ ।
bणेव सणिणेव असण्णीणं उदया ३१३018।। संता 5०1७६७८७७११० !
इदि जीवसमासपरूवणा समत्ता।
पंचेन्द्रियसंज्ञिपर्याप्तकजीवस्य सर्वाणि बन्धस्थानान्यष्टौ भवन्तीति ज्ञातव्यम् २३।२५।२६।२८। २६॥३०॥३॥। चतुर्विशितिक-नवकाष्टकं स्थानत्रयं वयित्वान्यान्यष्टौ सर्वाण्युदयस्थानानि पंचेन्द्रियसंज्ञिपर्याप्तके भवन्ति २१०२५।२६।२७।२८।२६।३०।३१ । तु पुनस्तस्य पञ्चेन्द्रियसंज्ञिपर्याप्तकस्योपरिमद्वये दशक-नवकस्थानद्वयं वर्जयित्वा एकादश सत्वस्थानानि भवन्ति । सयोगायोगिकेवलिनोद्वयोः त्रिंशत्कै ३० कृत्रिंशरक ३१ नवका ६ टकानि ८ चत्वार्युदयस्थानानि भवन्ति । नवक ६ दशक १० सप्तसप्ततिका ७७ टसहतिकानि ७८ च । पुन एकोनाशीति ७६ अशीतिकं ८० चेति षट नामप्रकृतिसत्त्वस्थानानि केवलज्ञानिनो बोधव्यानि भवन्ति ॥२७८-२८०॥
पन्चेन्द्रियसंज्ञिपर्याप्तकजीवसमासे बन्धाः २३१२५।२६।२८।२६।३०।३१ । उदयाः २१।२५।२६। २७।२८।२६।३०।३१। सत्वानि ९३।१२।११1१०1८८1८४८1८1७६७८७७ । संश्यसंज्ञिव्यपदेशरहितयोः सयोगायोगद्वययोर्बन्धरहितयोरुदयस्थानानि ३०३१।। सत्वस्थानानि ८०1७६। ७८१७७/2018
बादरैकेन्द्रियपर्याप्ते
अपर्याप्तसप्तकेषु प्रत्येकम् बन्धः उदयः सत्त्वम्
सूचमैकेन्द्रियपर्याप्ते बन्धः उदयः सत्वम्
बन्धः उदयः सत्त्वम्
२३ २१२१ १२ २५ २४।२६ १० २६ . ८८
०६४
२३ २०१२ २५ २४० २६ २५ ८८
८४ २००
२३ २१६२ २५ २४० २६ २५ ८२ २१ २६ ८४
०८२
८२
८२
.
1. सं०पञ्चसं०५, ३०४ । 2.५, ३०५। ३.५, ३०६ । 4. ५, 'बन्धा २३' इत्यादिगद्यांशः
(पृ० १६६)। 5. ५, 'उदये ३०' इत्यादिगधभागः (पृ० १६६)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org