SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह अथ जीवसमासेषु आयुष्कस्य विकल्पान गाथाचतुष्केनाऽऽह-[ 'एयार जीवठाणे इत्यादि । ] एकेन्द्रियसूक्ष्म-वादरी २ द्वि-त्रि-चतुरिन्द्रियाः ३ हत्येते पञ्च पर्याप्ताऽपर्याप्ता एवं दश १० । असंश्यपर्यातक एकः १ एवमेकादशजीवसमासेषु प्रत्येक आयुषः पञ्च पञ्च स्थानानि भङ्गा विकल्पाः । इति सर्व पञ्चपञ्चा शगङ्गा भवन्ति ५५ । पञ्चेन्द्रियासंज्ञिपर्याप्तजीवसमासे नव भङ्गाः ६ भवन्ति । अत्रासंज्ञितिर्यग्जीवः कथं देव-नारकायुपी बध्नाति ? प्रथमनरकनारकायुर्भवन स्यन्तरायुश्च बनातीत्यर्थः। उक्तञ्च देवायु रकायुर्बध्नीतः संझ्यसंज्ञिनौ पूर्णौ । द्वादश नैकाक्षाद्या जीवसमासाः परे जातु ॥२४।। इति असण्णी सरिसवेत्यादिना ज्ञेयम् । संश्यपर्याप्तजीवसमासे दश विकल्पाः १० स्युः । संज्ञिपर्यातस्याष्टाविंशतिविकल्पा २८ भवन्ति । केवलज्ञानिनो भङ्ग एकः १ ! एवं सर्वे एकीकृताः आयुपो विकल्पाः सर्वेषु जीवसमासेषु ग्यधिकशतसंख्योपेता १०३ भवन्ति । मनुष्य-तिर्यगायुपोबन्धाबन्धयोर्देवनारकाणां पञ्च पञ्च भङ्गा विकल्पा भवन्ति ५।२। आयुश्चतुषु बन्धाबन्धेषु तिर्यङ्-मनुष्याणां नव नव भङ्गा भवन्ति हा ॥२५८-२६०॥ एकेन्द्रिय सूक्ष्म, एकेन्द्रिय बादर, द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय इन पाँचके पर्याप्त और अपर्याप्त-सम्बन्धी दश, तथा एक असंज्ञी अपर्याप्त, इन ग्यारह जीवसमासोंमें आयुकर्मके त्रिसंयोगी भङ्ग पचपन होते हैं। पर्याप्त असंज्ञी पंचेन्द्रिय जीवसमासमें नौ भङ्ग होते हैं। अपर्याप्त संज्ञी पंचेन्द्रिय जीवसमासमें दश भङ्ग होते हैं। तथा पर्याप्त संज्ञी पंचेन्द्रिय जीवसमासमें अट्ठाईस भङ्ग होते हैं। ये सब केवलिसम्बन्धी एक भङ्गसे संयुक्त होकर एकसौ तीन भङ्ग आयुकर्मके होते हैं। संज्ञी पंचेन्द्रियके अट्ठाईस भङ्ग इस प्रकार हैं --आयुकर्मके ये भङ्ग चारों गतियोंमें आयु बँधने और नहीं बँधनेकी अपेक्षा क्रमसे देवोंमें पाँच, नारकियों में पाँच, तिर्यञ्चों में नौ और मनुष्यों में नौ होते हैं ॥२५८-२६०॥ 'णारय-देवभंगा चउरो चउरो चइऊण सेसा तिरियभंगा पंच पंच एयारसेसु जीवसमासेसु ते एक्कम्मि पंच पंच ति किच्चा पणवण्णा भवति ।५५। तत्थ पंचण्हं संदिट्ठी वि २ २ २ २ २ इदि ५५ । . २ २ २।२ २।३ २।३ असण्णिपज्जत्तेसु सव्वे तिरियभंगा । सपिअपजत्ते देव-णारयभंगा चउरो चउरो चइऊण सेसा तिरियाउयभंगा ५ । मणुयाउयभंगा ५ सम्वे 10 । सपिज्जत्ते णारयभंगा ५। तिरियभंगा है। मणुयभंगा है। देवभंगा ५ । एवं सब्वे वि २८ । केवलिसु ३ एवं सव्वे १०३ । क्रमेण तु नारके ५ तिर्यक्षु ः मनुप्थेषु ६ देवे ५ । नारक देवभङ्गान् चतुरश्चतुरस्त्यक्त्वा शेषास्तिर्यग्भङ्गाः पञ्च पञ्च । एकादशजीवसमासेपुते भङ्गाः एकैकस्मिन् पञ्च पञ्चेति कृत्वा पञ्चपञ्चाशद्भयन्ति ५५॥ तथाहि-~यस्मादेकादशजीवसमासा नारक-देवायुपी न बनन्ति, ततस्तेषु तिरश्चामायुर्वन्धभङ्गभ्यो नवभ्यो नारकायुर्वन्धभङ्गो देवायुर्वन्धमङ्गो द्वौ द्वौ अपाकृत्य शेषा जीवसमासेष्वेकादशसु पञ्चपञ्चेति पञ्चपञ्चाशद् भवन्ति ५५ । ततः पञ्चानां संदृष्टिः 1. सं० पञ्चसं० ५, 'आसामर्थ:-' इत्यादिगद्यांशः। (पृ० १६२)। . १. सं० पञ्चसं० ५, २८३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy