SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४१३ बं० . ति २ ० म ३ म३ . उ० ति २ ति २ ति २ ति २ ति २ ति २ स० ०ति २ ति २ ति २ ति २ ति २ ति २भ २ ति २ ति २ ति म ३ बं० ० . . ति २ . म ३ . दे४ . उ० ति २ ति २ ति २ ति२ ति २ तिर ति२ ति २ ति २ स० ति २ ति २ न १ ति २१ ति २२ ति २०२२म ३ २ म ३ ति २ दे ४ ति २ दे ५ [ इति ] तिर्यग्मगाः । ततः संश्यपर्याप्तजीवसमासे देव-नारकभङ्गान् चतुरश्चतुरः ४ त्यक्त्वा शेषास्तिर्यगायुर्भङ्गाः पञ्च ५। मनुष्यायुर्भङ्गाः पञ्च ५। सर्वे दश । तथाहि-पंचेन्द्रियसंश्यपर्याप्ते दश भङ्गाः, यस्मादपूर्णसंज्ञी तिर्यङ्-मनुष्यश्च देवनारकायुषी न बध्नाति तस्मात्तिरश्चां मनुष्याणां चायुबन्धभंगेभ्यो नवभ्यः नारकायुर्बन्धभङ्गौ देवायुबन्धभङ्गौ च हित्वा शेषाः पञ्चायुर्बन्धभङ्गाः ५.५। इत्थमपर्याप्ते पंचेन्द्रियसंज्ञिनि भङ्गाः, तद्भवानां अपर्याप्तपञ्चेन्द्रियसंज्ञिरचना, अपर्याप्तमनुष्यरचना, इति पञ्चेन्द्रियसंश्यपर्याप्तास्तिर्यङ्-मनुष्यभङ्गाः दश १० । संज्ञिपर्याप्तनारके भङ्गाः ५। तिर्यग्पञ्चेन्द्रियसंज्ञिपर्याप्ते भङ्गाः । । मनुष्यपर्याप्तके भङ्गा नव है । पर्याप्तदेवे भङ्गा ५। एव सर्वे संज्ञिपर्याप्त भङ्गा २८ । केवलिनि भङ्ग एक . एव १ । एवं सर्वे आयुषो भङ्गाः विकल्पाः १०३ भवन्ति । बं० ० ति २ ० ३ ० ० . २ ० ३ ० उ० २ २ २ उ० म ३ म३ म३ म३ म३ स० २ १२ १२ १२ २।३ स० म ३ ३२ ३२ ३३ ३।३ बं० ० २ ० ३ ० उ० न १ न १ न १ न १ न १ स० १ १२ १२ १३ १३ बं० ० १ ० २ ० ३ . ४ . ४ . उ० ति २ ति २ ति २ ति २ २ ति २ ति २ ति २ ति २ म३ म ३ स० २ २११ २१३ २१२ २१२ २३ २१३ २।४ २।४ ३।४ ३।४ बं० ० १ ० २ ० बं० ० २ ० ३ ० उ० म ३ म ३ म ३ म ३ म ३ स० ३ ३.१ ३.१ ३.२ ३२ स० ४ ४२ ४।२ ३ ४।३ इति जीवसमासेषु आयुर्विकल्पाः समाप्ताः । स्पष्टीकरण-आयुकर्मके नरकादि गतियों में क्रमसे ५, ६, , और ५ भङ्ग होते हैं । इन भङ्गोंका विवरण इसी प्रकरणके प्रारम्भमें गाथाङ्क २१ से २४ तक किया जा चुका है। वहाँ पर जो तिर्यग्गतिमें नौ भङ्ग बतलाये हैं, उनमें से नारकायु और देवायुके बन्ध-सम्बन्धी चार चार भङ्ग छोड़कर शेष जो पाँच भङ्ग हैं, वे आदिके ग्यारह जीवसमासोंमें पाये जाते हैं। एक एक जीवसमासमें पाँच पाँच भङ्ग होते हैं, इसलिए ग्यारहको पाँचसे गुणित करने पर पचपन (५५) भङ्ग हो जाते हैं। उन पाँच भङ्गोंकी संदृष्टि मूलमें दी हुई है। असंज्ञी पर्याप्तोंमें तिर्यग्गतिके सर्व भङ्ग होते हैं। संज्ञी अपर्याप्तके देव और नारकसम्बन्धी चार-चार भङ्ग छोड़कर तिर्यगायुसम्बन्धी शेष पाँच भङ्ग होते हैं; तथा मनुष्यायुसम्बन्धी भङ्ग भी ५ होते हैं। इस प्रकार दोनों मिलाकर १० भङ्ग अपर्याप्तसंज्ञी पंचेन्द्रिय जीवसमासके होते हैं ! संज्ञीपर्याप्त जीवसमासमें नारकियोंके ५ भङ्ग, तिर्यञ्चोंके ६ भङ्ग, मनुष्योंके ६ भङ्ग और देवोंके ५ भङ्ग, इस प्रकार सर्व मिलाकर २८ भङ्ग होते हैं । केवलीके ६ भङ्ग बतलाये गये हैं। इस प्रकार सर्व मिलाकर आयुकर्भके (५५+६+ १०+२८+ ६)== १०३ होते हैं। इस प्रकार जीवसमासोंमें आयुकर्मके बन्धादि-स्थानोंका निरूपण किया । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy