SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४१० भंगोका निरूपण करते हैं ६२।१०३१४७। अथ जीवसमासेषु वेदनीयायुर्गोत्राणां भङ्गाः कति चेदाह - [ 'बासट्टि वेणीए' इत्यादि । ] जीवसमासेषु वेदनीयस्य द्वाषष्टिङ्गाः ६२ । भयुपत्र्यधिकशतभङ्गाः १०३ । गोत्रस्य सप्तचत्वारिंशद्विकल्पाश्च ४७ भवन्तीति ज्ञातव्याः ॥ २५६ ॥ जीवसमासोंमें देदनीयकर्म के बन्धादिम्रिकके भंग बासठ होते हैं, आयुकर्मके तीन अधिक सौ अर्थात् एक सौ तीन भंग होते हैं और गोत्रकर्मके सैंतालीस भंग जानना चाहिए || २५६ || वेदनीयके भंग ६२, आयुके १०३ और गोत्रके ४७ होते हैं । अब भाष्यगाथाकार वेदनीयकर्मके भंगोका निरूपण करते हैं , , 910 910 इदि सब्वे ६२ । , ० सत्त्वं पञ्चसंग्रह मूलसप्ततिकाकार द्वारा सूचित वेदनीय, आयु और गोत्रकर्मके 'बासट्टि वेणीए आउस्स हवंति तियधिगस्यं तु । गोदस् य सगदालं जीवसमासेसु णायच्वा ॥ २५६ ॥ Jain Education International 9 * इदि पडमा चोइससु पत्तेयं चतारे 'चोदस जीवे पढमा चउ चउभंगा भवंति वेयणिए । छच्चेव केवलीणं सव्वे वावट्ठि भंगा हु ॥ २५७॥ पर्याप्तस्य साताबन्धोदयो भय सत्वं ० 3 १ १० अजोगे पढमा दो चेव, बंधेण विणा दुचरिमसमए वि अथ वेद्यस्य द्वाषष्टिभङ्गानाह - [ चोइस जीवे पढमा' इत्यादि ।] चतुर्दशसु जीवसमासेषु प्रत्येकं वेदनीयस्य प्रथमा आदिमाश्चत्वारश्चत्वारो भङ्गत्रिकल्पा भवन्ति । चतुर्भिर्गुणिताश्चतुर्दश ( १४ X ४ ) इति षट्पञ्चाशत् ५६ । केवलिनां षड्विकल्पाः ६ । इति सर्वे द्वाषष्टिभङ्गा विकल्पाः वेद्यस्य जीवसमासेषु भवन्ति ६२ ॥ २५७॥ इति चतुर्दशजीवसमासेषु प्रत्येकं चत्वारश्वत्वारो भङ्गाः ร 1 १० ? 110 910 ० o О ११० सातबन्धासातोदयोभयसत्त्वं ० इदि ५६ । सजोगे पढमा दो १० 9 ० तस्सेव चरिमसमए वि ११० १० १ १ १ ० ง ० 910 910 910 910 For Private & Personal Use Only ० १/० ० ० ง १ • ० ร असातबन्धोदयोभय सत्वमिति चत्वारो भङ्गाः । एवं त्रयोदशसु जीवसमासेषु भङ्गा १० ज्ञातव्याः । एकाङ्केन सद्वेद्यस्य संज्ञा, शून्येना सद्वेद्यस्य संज्ञा । इति ५६ भङ्गाः । सयोगकेवलिनि प्रथमौ 1. सं० पञ्चसं० ५, २८०। 2. ५, २८१ । ३५, 'चतुर्दशसु' इत्यादिगद्यभागः (पृ० १६१) । एकेन्द्रिय सूचमा असातबन्ध - सातोदयोभय www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy