SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४०५ अब भाष्यगाथाकार उपर्युक्त अर्थका स्पष्टीकरण करते हैं 'इगितीसबंधगेसु य तीसुदओ संतम्मि य तेणउदि । एयविहबंधगेसु य उदओ वि य तीस अट्ठ संता य ॥२५॥ आदी वि य चउठाणा उवरिम दो वज्जिऊण चउ हेट्ठा । संतवाणा णियमा उवसम-खवगेसु बोहव्वा ॥२५॥ अप्पमत्त-अपुव्वाणं बंधे ३. उदये ३० संते ११ बंधे १ उदये ३० उवस ते १३१२/११ १०। खवएसु ८०1७६७८७७॥ एकत्रिंशत्कनामप्रकृतिबन्धकयोरप्रमत्तापूर्वकरणगुणस्थानयोः सत्त्वे त्रिनवतिकसत्त्वस्थानं स्यात् । अप्रमत्तापूर्वकरणयोः बन्धे ३१ उदये ३० सत्त्वे १३ । एकविधयश कीर्तिबन्धकेषु अपूर्वकरणस्य सप्तमभागानिवृत्तिकरण-सूचमसाम्परायिकेषु त्रिंशन्नामप्रकृत्युदयस्थान ३० अष्टौ सत्त्वस्थानानि १३११२।११।१०।८०७१। ७८७७। तानि कानि सत्वस्थानानान्यष्टौ ? सत्त्वेषु आद्यानि चत्वारि स्थानानि ६३।१२।११।१०। उपरिमे द्वे दशकनवकस्थाने वर्जयित्वा अधःस्थितानि चतुःसत्त्वस्थानानि ८०1७६७७७। उपशमेषु क्षपकेषु नियमाद् ज्ञातव्यानि । तथाहि-अपूर्वकरणसप्तमभागानिवृत्तिकरण-सूचमसाम्परायाणामुपशमश्रेणिषु एकयशस्कीर्तिबन्धकेषु अबन्धकोपशान्तकषाये च प्रत्येकं सत्त्वस्थानानि चत्वारि ६३।१२।११।१०। अपूर्वकरणस्य क्षपकश्रेण्यां आ[दिम सत्वसतुष्टयम्-१३।१२।१०। अनिवृत्तिकरण-सूचमसाम्पराययोः क्षपकश्रेण्योः ८०1७६७८१७७। नरकद्विकं २ तिर्यग्द्विकं २ विकलत्रयं ३ आतपः १ उद्योतः १ एकेन्द्रियं १ साधारणं १ सूक्ष्म १ स्थावरं १ एवं त्रयोदश प्रकृती १३ रनिवृत्तिकरणस्य प्रथमभागे क्षपयति त्रिनवतिकमध्यात्तदा ८०। तीर्थ विना ७६। आहारकद्वयं विना ७८। तीर्थाहारकत्रिकं विना ७७ ।।२५०-२५१।। इकतीसप्रकृतिक बन्धस्थानवाले जीवों में तीसप्रकृतिक एक उदयस्थानका उदय, तथा सत्तामें तेरानबे प्रकृतिक एक सत्तास्थान रहता है। एकप्रकृतिक बन्धस्थानवाले जीवों में तीसप्रकृतिक एक उदयस्थान और आठ सत्तास्थान होते हैं। जो इस प्रकार हैं-आदि के चार सत्तास्थान और उपरिम दो को छोड़कर अधस्तन चार सत्तास्थान । ये सत्तास्थान नियमसे उपशामकोंमें और क्षपकोंमें जानना चाहिए ॥२५० ____ अप्रमत्तसंयत और अपूर्वकरणसंयतोंके बन्धस्थान ३१ में उदयस्थान ३० के रहते हुए ६३ प्रकृतिक सत्तास्थान होता है । एक प्रकृतिक बन्धस्थानमें उदयस्थान ३० के रहते हुए उपशामकोंमें ६३, ६२,६१ और ६० प्रकृतिक चार सत्तास्थान तथा क्षपकोंमें ८०, ७६, ७८ और ७७ प्रकृतिक चार सत्तास्थान होते हैं । उवरयबंधे इगितीस तीस णव अट्ठ उदयठाणाणि । ' छा उवरिं चउ हेट्ठा संतहाणाणि दस एदे ॥२५२॥ +उवरयबंधे उदया ३११३०11८। संते १३१६२।११।१०। एवं णामपरूवणा समत्ता! उपरतबन्धेषु उपशान्त-क्षीणकषाय-सयोगायोगिषु चतुर्यु 01010101 एकत्रिंशत्क ३१ त्रिंशत्क ३० नवका १ ष्टकोदयस्थानानि चत्वारि ३१३०1815 षडुपरितनसत्त्वस्थानानि अधःस्थानानि चतुःसत्वस्थानानि १३।१२।११1801201७६७८७७1१०1। तथाहि-उपशान्तकाये ६३।१२।११।१०। उदय० ३०॥ 1. सं० पञ्चसं० ५, २६८-२६९। 2. ५, 'उपशमकेषु' इत्यादिगद्य भागः (पृ० १८९)। 3.५, २७० । 4. ५, 'नष्टबन्धे पाका' इत्यादिगद्य भागः (पु० १८७)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy