SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह ६० ॥ [ सासादने बं० ३० ति० उ० । उ० मनुष्यगतौ मिथ्यादृष्टौ बन्धः ८४ । सासादने बं० ३० ति० उ० । अप्रमत्तादिद्वये बन्धः ३० देव० आहारक० । उद० ३० । स० ६२ । तिर्यग्गतौ सर्व मिथ्यादृष्टौ बन्धः ३० पं० ति० । उद्योतोदये २१।२४ । २६ । ३० । ३१ । स० २१ । २४ । २६ । ३० ३१ स० ६०] मिश्रादित्रये नास्य बन्धः । ३० ति० उ० । उदये २१।२६।२८ | २६।३० । सत्त्वं २० उद० २१।२६।३० । स० ३० । मिश्रादिचतुष्के नास्य बन्धः । ४०४ देवगतौ भवनत्रयादि-सहस्रारान्तेषूद्योत तिर्यग्गतियुतम् । तत्र मिथ्यादृष्टौ बन्धः ३० ति० उद्यो० | उद्० २१।२५।२७।२८।२६।३० । सत्त्व० ६२।६० | सासादने बं० ३० ति० उद्यो० । उद्० २१।२५।२६ । सत्त्वं ६० । मिश्र भवनत्रया संयते च न त्रिंशत्कम् । किं तर्हि ? तन्मनुष्यगतियुतं नवविंशतिकमेव सम्भवति । सौधर्मादि-सहस्रारान्तासंयते मनुष्यगति तीर्थंयुतं बन्धः ३० म० ती० । उद० २१ २५/२७/२८|२६| सत्त्व० ६३|११| आनताद्युपरिममैवेयकान्त मिथ्यादृष्ट्यादित्रये नास्य बन्धः । आनतादिसर्वार्थसिद्ध्यन्तासंयते च मनुष्यगति-तीर्थयुतबन्धः ३० मनु० तीर्थ० । उद०२१।२५/२७/२८२६ । सव० ६३ । ६१ । इति त्रिंशत्कस्थानबन्धः समाप्तः । उसी तीसप्रकृतिक बन्धस्थानमें चौबीस, छब्बीस, तीस और इकतीसप्रकृतिक उदयस्थानके रहते हुए तेरानबै और इक्यानबैप्रकृतिक दो स्थानोंको छोड़कर शेष पाँच सत्तास्थान पाये जाते हैं ||२४|| बन्धस्थान ३० में उदयस्थान २४, २६, ३०, ३१ के रहते हुए सत्तास्थान ६२, ६०, ८८, ८४, ८२ होते हैं । इस प्रकार तीसप्रकृतिक बन्धस्थानको आधार बनाकर उदयस्थान और सत्तास्थानों का वर्णन समाप्त हुआ । अब मूल सप्ततिकाकार शेष बन्धस्थानोंमें संभव उदय और सत्त्वस्थानोंका निरूपण करते हैं-[ मूलगा ०२६] ' एगेगं इगिती से एगेगुदयह संतम्मि | उवरबंधे च दस वेदयदि संतठाणाणि ॥ २४६ ॥ बन्ध० ३१ १ ० १ 9 ४ 9 ८ १० उद० सत्व० अथैकत्रिंशत्कैको परतबन्धेषु उदय-सत्वस्थानस्वरूपं गाथाचतुष्केणाssह - [ 'एगेगं इगिती से' इत्यादि । ] एकत्रिंशत्कनामप्रकृतिबन्धस्थाने ३१ एकमुदयस्थानं १ एकं सस्वस्थानं १ । एकस्मिन् यश:प्रकृतिबन्धके एकोदयस्थानं १ अष्टौ सत्वस्थानानि ८ । उपरतबन्धे बन्ध-रहिते ० उदयस्थानानि चत्वायुदयन्ति ४ । सत्त्वस्थानानि दश १० भवन्ति ||२४|| Jain Education International बं० ३१ १ १ १० इकतीसप्रकृतिक बन्धस्थान में एक उदयस्थान और एक सत्तास्थान होता है । एकप्रकृतिक बन्धस्थानमें एक उदयस्थान और आठ सत्तास्थान होते हैं । उपरतबन्धमें चार उदयस्थान और दश सत्तास्थान होते हैं । इनकी अंकसंदृष्टि मूलमें दी है । उ० स० 9 9 ० ४ 1. सं० पञ्चसं० ५, २६७ । १. सप्ततिका० ३२ । तत्र चतुर्थचरणे 'वेयगसंतम्मि द्वाणाणि' इति पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy