SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४०३ तिर्य-मनुष्येषु षडविंशतिकस्थानोदये २६ तदेव त्रिंशत्कबन्धस्थानं ३०द्वानवति १२ नवतिका टाशीति म८ चतुरशीतिकानि ८४ सत्त्वस्थानानि भवन्ति । तिर्यङ्-मनुष्येषु बन्धः ३० उदये २६ सत्त्वे ६२।१०।८८1८४ तिरश्चां बन्धे ३६ उदये २६ द्वयशीतिक सत्वस्थानं ८२ भवति ॥२४६॥ उसी तीसप्रकृतिक बन्धस्थानमें छब्बीसप्रकृतिक उदयस्थानके रहते हुए बानबै, नब्बै, अट्ठासी और चौरासीप्रकृतिक सत्तास्थान तिर्यश्च और मनुष्योंमें पाये जाते हैं। किन्तु बियासी प्रकृतिक सत्तास्थान तियश्चोंमें ही पाया जाता है ।।२४६।। बन्धस्थान ३० में तथा उदयस्थान २६ में ६२, ६०, ८८, ८४ प्रकृतिक सत्तास्थान मनुष्यतिर्यञ्चों में तथा ८२ प्रकृतिक सत्तास्थान तिर्यञ्चोंमें होता है। इगि पण सत्तावीसं अट्ठावीसूणतीस उदया दु। तीसहं बंधम्मि य सत्ता आदिल्लया सत्ता ।।२४७॥ बंधे ३० उदये २१।२५।२७।२८।२६। संते ६३।१२।६११६०८८८४।२। त्रिंशन्नामप्रकृतिबन्धस्थाने ३० एकविंशतिकं २१ पञ्चविंशतिकं २५ सप्तविंशतिक २७ अष्टाविंशतिकं २८ एकोनत्रिंशत्कं २६ च क्रमाद् भवतीत्युदयस्थानपञ्चकम् । आदिमानि सत्त्वस्थानानि सप्त भवन्ति ।।२४७।। बन्धः ३० उदये २१।२५।२७।२८।२६ सत्तायां ६३।१२।११1801ERIEVIE२। तीस प्रकृतिक बन्धस्थानमें इक्कीस, पच्चीस, सत्ताईस, अट्ठाईस, उनतीसप्रकृतिक उदयस्थानोंके रहते हुए आदिके सात सत्तास्थान होते हैं ॥२४७।। बन्धस्थान ३० उदयस्थान २१, २५, २७, २८, २६ के रहते हुए ६३, ६२, ६१, ६०, ८८, ८४ और ८२ प्रकृतिक सत्तास्थान होते हैं। चउछव्वीसिगितीसय-तीस-उदयम्मि तीस-बंधम्मि । तेणउदिगिणउदीओ वजित्ता पंच संता दु ॥२४८॥ 4 बन्धे ३० उदये २४।२६।३०।३१ संते पंच १२६०।८८।८४१८२। इदि तीसबंधो समत्तो । त्रिंशत्कस्थानबन्धे ३० चतुर्विंशतिकोदये २४ षडविंशतिकोदये २६ त्रिंशत्कोदये ३० एकत्रिंशत्कोदये ३१ विनवतिककनवतिकस्थानद्वयं वर्जयित्वा पञ्च सत्वस्थानानि ॥२४॥ बाधे ३० उदये २४।२६।३०।३१ सत्त्वे पञ्च १२।६०1८८।८४८२ । अथ चतुर्गतिजानां यथासम्भवं गुणस्थाने बन्धादि त्रिकमुच्यते-१०, नामप्रकृतित्रिंशत्कं बन्धस्थानं बन्धः ३० सपर्याप्तोद्योत-तिर्यग्गतियुत-मनुष्यगतियुत-मनुष्यगतितीर्थयुत-देवगत्याहारकद्वययुतत्वाचतुर्गतिजा बध्नन्ति । बं ३० ५० वि० ति० च० प. म. म. ती० दे० आहारा । तत्र सर्वनारकमिथ्यादृष्टौ बं० ३० पं० ति०। उद० २१।२५।२७।२८।२६ । स० १२१६० । सासादने बं० ३० पं० तिः । उद्योतोदये २६ । साव. १० । मिश्रे नास्य बन्धः । घर्मासंयते मनुष्यगति-तीर्थयुतबन्ध: ३० म० ती० । उद० २१।२५।२७।२८।२६ । सत्ता ११ | वंशा-मेघयोः बं० ३० म० तीर्थ उद० २६ । सत्ता ६५ । भञ्जनादिषु नास्ति । 1. सं० पञ्चसं० ५, २६५ । 2. ५, 'बन्धे ३०' इत्यादिगद्यांशः (प० १८८)। 3. ५, २६६ । 4. ५, 'बन्धे ३० उदये' इत्यादिगद्यांशः (पृ० १८८)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy