SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४०२ पञ्चसंग्रह अथ त्रिंशत्कस्थानबन्धस्य विशेष गाथा सप्तकेनाऽऽह--['जे ऊणतीसबंधे' इत्यादि । ] यान्युदयसत्वस्थानान्येकोनत्रिंशत्कबन्धे भणितानि, तान्येवोदय-सत्त्वस्थानानि त्रिंशत्कबन्धस्थाने भणितानि भवन्तीति ज्ञातव्यानि ॥२४३॥ उनतोसप्रकृतिक बन्धस्थानमें जो-जो उदयस्थान और सत्तास्थान पहले कहे गये हैं, वे ही नियमसे तीसप्रकृतिक बन्धस्थानमें होते हैं, ऐसा जानना चाहिए ।।२४३॥ अब यहाँपर जो कुछ विशेषता है उसे कहते हैं बंधं तं चेवुदयं पणुवीसं संत सत्त ठाणाणि । ति इगि णउदि देव-णिरए तिरिए वासीदि संता दु ॥२४४॥ बाणउदि णउदिसंता चउगइजीवेसु अट्ट चउसीदि । तिरिय-मणुएसु जाणे सव्वे सत्तेव सत्ता दु ॥२४॥ " बंधे ३०। उदये २५ संते ६३।१२।६१।६०11८1८४।२। एएसि च सत्तसंतठाणःण विभागो सुरणारएसु--१३।११। तिरिएसु ८२ । चउगइयजीवेसु १२।१० । मणुय-तिरिएसु ८८८४ ___ त्रिंशत्कबन्धके सामान्येन तत्रिंशतो बन्धे ३० पञ्चविंशतिकस्थानोदये २५ सत्त्वस्थानानि सप्त भवन्ति ९३।१२।११1801८11८४८२। विशेषतो देवगतौ देवानां नारकगतो नारकाणां च त्रिंशत्कनामप्रकृतिबन्धके पञ्चविंशतिकोदयस्थाने २५ त्रिनवतिकैकनवतिकसत्त्वस्थानद्वयं १३।११। तिर्यग्गतौ तिर्यक्ष त्रिंशत्कबन्धे ३० पञ्चविंशतिकोदयस्थाने २५ द्वयशीतिकसत्त्वस्थानं ८२ । तु पुनश्चातुर्गतिकजीवानां त्रिंशत्कबन्धे ३० पञ्चविंशतिकोदये २५ द्वानवतिक-नवतिकसत्त्वस्थानद्वयम् ६२।६०। तिर्यङ्-मनुष्येषु त्रिंशत्कबन्धे ३० पञ्चविंशतिकोदये २५ अष्टाशीतिक-चतुरशीतिसत्त्वस्थानद्वयम् ८८८४॥ इति सर्वाणि सप्त सत्त्वस्थानानि सत्त्वभेदाद् विभागं जानीहि ॥२४४-२४५।। एतेषां सप्तानां सत्त्वस्थानानां विभागः सुर-नारकेषु बन्धः ३०। उदये २५। सत्त्वे ६३।११ । न्धः ३० । उदये २५ । सत्वे ८२ । चतुर्गतिजीवेषु बन्धः ३०। उदये २५। सत्वे १२।१०। मनुष्यतिर्यक्षु बन्धः ३० । उदये २५ । सत्त्वे ८८८४। .: तीसप्रकृतिक बन्धस्थानमें पच्चीसप्रकृतिक उदयस्थानके रहते हुए आदिके सात सत्तास्थान होते हैं। उनमेंसे देव और नारकियोंके तेरानबै और इक्यानबैप्रकृतिक दो सत्तास्थान होते हैं, तिर्यञ्चोंमें बियासीप्रकृतिक सत्तास्थान होता है, चारों गतियोंके जीवोंके बानबै और नब्बैप्रकृतिक स्थान होते हैं, तथा तिर्थश्च और मनुष्योंमें अट्ठासी और चौरासीप्रकृतिक सत्तास्थान होते हैं। इस प्रकार तीसप्रकृतिक बन्धस्थान और पच्चीसप्रकृतिक उदयस्थानमें आदिके सातों ही सत्तास्थान जानना चाहिए ॥२४४-२४५॥ । बन्धस्थान ३० और उदयस्थान २५ में सत्तास्थान ६३, ६२, ६१, ६०, ८८, ८४ और ८२ होते हैं। इन सत्तास्थानोंका विभाग इस प्रकार है-देव-नारकोंमें ६३, ६१, तिर्यञ्चों में ८२, चातुर्गतिक जीवोंमें ६२, ६० और मनुष्य-तिर्यश्चोंमें ८८, ८४ प्रकृतिक सत्तास्थान होते हैं। "तं चेव य बंधुदयं छव्वीसं णउदि होइ वाणउदी । ... अड चउरासीदि तिरिय-मणुए तिरिए वासीदिः संता दु॥२४६॥ * बंधे ३० उदये २६ तिरिय-मणुएसु संते १२।९।८८८४। तिरिए २ । 1. सं० पञ्चसं० ५, २६१-२६३ । 2. ५, 'सामान्येन त्रिंशद्बन्धे' इत्यादिगद्यांशः (पृ. १८८ )। 3. ५, २६४ । 4. ५, 'त्रिशद्बन्धे' इत्यादिगद्यभागः (पृ० १८८)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy