SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ४०१ तथा नवविंशतिकबन्धे उदय सस्वस्थानानि यथासम्भवेन बालबोधाय प्रतिपाद्यते-नवविंशतिक नाम प्रकृतिबन्धस्थान द्वीन्द्रियादि-त्रसपर्याप्टेन तियग्गत्या वा मनुष्यगत्या वा देवतीर्थन वा युतस्वाच्चतुगतिजा बध्नन्ति । २१ प. वि-ति-च-उ० पंच० म० दे० ती० । तत्र नारकमिथ्याशां बन्ध० २१ पं० ति० म० । उदय० २१०२५।२७।२८।२६। सत्व. १२।११।१०। अत्रेकनवतिकं धर्मादित्रयापर्याप्तेष्वेव सम्भवति । सासादनस्य बन्धः २६ पं. ति० म० । उदय० २१ । सत्व० ९० । मिश्रस्य बन्धः २६ म० । उ० २६ । स०६२।१०। असंयतस्य धर्मायां बन्धः २६ मनु । उद० २१।२५।२७।२८।२६। सत्त्व० ६२॥ १०। वंशा मेधयोः बन्धः २६ म० उ०२६ । स. १२।१०। अञ्जनादिषु बन्धः २६ म० । उ०२६ । स० १२1801 तिर्यग्गतो मिथ्यादृष्टेः बन्धः २६ वि० ति० १० पं. मनु । उद० २६।२४।२५।२६।२७।२८। २६।३०।३१। सत्व० १२1601८८८८२ सासादनस्य बन्यः २६ पं० ति० म० । उद० २१॥२४॥२६॥ ३०।सत्त्व. १०। नात्र पञ्च-सप्ताष्टनवाविंशतिकोदयः मिश्रादित्रये नास्य बन्धः । मनुष्यगतौ मिथ्यादृष्टौ बन्धः २६ वि० ति० च० पं० म०। उदय० २१॥२६।२८।२६।३०। सत्व. १२18 2160151८४) अत्र तेजो-वायूनामनुत्पत्तेन द्वय गीतिकसत्वम्, प्रारबद्धनरकायुः प्रारब्धतीर्थबन्धासंयतस्य नरकगमनाभिमुखमिथ्याष्टित्वे मनुष्यगतियुतं तत्स्थानं बध्नतः त्रिंशत्कोदयेनैकनवतिकसत्त्वम् । सासादने बन्धः २६ पं० ति० म० उद० २१॥२६॥३० । सत्वं १० । मिश्रे नास्य बन्धः । असंयते बन्धः २६ देव-तीथयुतम् । उदय० २१२६।२८।२६।३०। सत्व० ६३।११। देशे बं० २६ देव-तीर्थयुतम् । उद० ३०। सत्त्व० ६३।११। प्रमत्ते बं० २६ दे० ती० । उद० २५।२७।२८।२६।३०॥ सत्त्व० ६३।११। अप्रमत्ते बं० २६ दे० ती० । उद. ३० स० ६३।११। अपूर्वकरणे बं० २६ दे० ती० । उ० ३० स० १३१११ । देवगतौ भवनत्रयादिसहस्रारान्ते मिथ्यादृष्टौ संज्ञिपंचेन्द्रिय-पर्यावतिर्यग्गत्या मनुष्यगत्या युतमेव बन्ध० २६ पं० ति० म० । उद० २११२५।२७।२८।२६। सत्त्व. १२।१०। सासादने बन्धः २६ पं० ति० म० । उद० २१।२५।२७।२८।२६। सरव. १00 मिश्रे बं० २६ म०। उद. २९। स. १२।१०। असंयते बं० २६ म० । उद० २१०२५।२७।२८।२४ाभवनत्रयायते बं० २६ म० । उद० २६ । सत्व० १२११० आनताद्युपरिमग्रेवेयकान्ते मिथ्यादृष्टौ बन्धः २६ म० । उद० २१०२५।२७१२८२६ । स. १२॥१०॥ सासादने बन्धः २६ म०। उद० २१।२५।२७।२८।२९। सत्व०१०। मिश्रे बं० २६ म० । उद० २६ । स. ६३।१०। असंयते बं० २६ म०। उद. २१०२५।२७।२८।२६। स० १२।१०। अनुदिशानुत्तरासंबते बन्धः २६ मनुष्ययुतम् । उद० २१।२५।२७।२८।२६। सत्त्व० १२18010 इत्येकोनत्रिंशतो बन्धः समाप्तः । इकतीस प्रकृतिक उदयस्थानके रहते हुए बियासी, चौरासी, अट्ठासी, नब्बै और बानबैप्रकृतिक सत्तास्थानवाले तिर्यश्च उनतीसप्रकृतिक बन्धस्थानको बाँधते हैं ॥२४२॥ बन्धस्थान २६ में उदयस्थान ३१ के रहते हुए सत्तास्थान ६२, ६०, ८८,८४, ८२ होते हैं। इस प्रकार उनतीसप्रकृतिक बन्धस्थानको आधार बनाकर उदयस्थान और सत्तास्थानोंका वर्णन समाप्त हुआ। अब तीसप्रकृतिक बन्धस्थानमें संभव उदयस्थानों और सत्त्वस्थानोंका वर्णन करते हैं जे ऊणतीसबंधे भणिया खलु उदय-संतठाणाणि । ते तीसबंधठाणे णियमा होति त्ति बोहव्वा ॥२४३॥ 1. सं० पञ्चसं० ५, २६० । * सर्वोऽयमपरितनसन्दर्भः गो० कर्मकाण्डस्य गाथाङ्क ७४५ तमटीकया सह शब्दशः समानः । (पृ० १००-६०१) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy