SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह चातुर्गतिकानां अपर्याप्तकाले शरीरमिश्रकाले तदेवकोनत्रिंशत्कं २६ स्थानं बन्धं याति । पञ्चविंशतिकोदयागते २५ तदाऽधस्थितसत्त्वस्थानानि सप्त यथासम्भवं जानीहि । किन्तु तिर्यग्गत्यां त्रिनवतिकैकनवतिकसत्त्वं नास्ति । तदुक्तञ्च परं भवति तिर्यक्षु व्येकाग्रे नवती विना। प्रजायन्ते न तिर्यश्चः सत्व तीर्थकृतो यतः ॥२२॥ इति ॥२४०।। अपर्याप्तेषु शरीरमिश्रकाले बन्धे २६ उदये २५ सत्वे ६३।१२।६११६०८८।८४।८२ । उसी उनतीसप्रकृतिक बन्धस्थानमें पच्चीसप्रकृतिक उदयस्थानके रहते हुए अधस्तन सात सत्तास्थान यथासंभव चारों गतियोंके अपर्याप्त जीवोंके जानना चाहिए ।।२४०।। चातुगतिक अपर्याप्तोंके बन्ध २६ और उदय २५ में सत्तास्थान ६३, ६२, ६१, ६०, ८८, ८४, ८२ यथासंभव पाये जाते हैं। तीसादो एगूणं छव्वीसं अंतिभा दु उदयादु । संता सत्तादिल्ला ऊणत्तीसाण बंधति ।।२४१॥ बंधे २६ । जहसंभवं* उदये ३०१२६।२८।२७।२६। संते ६३।१२।११1801८८।८४।२। अन्तिमादुदयात्रिंशत्कादेकैकोनं षड्विंशतिकान्तं ३०।२६।२८।२७।२६ । आदिमाः सत्ताः सप्त सत्वनानि ६३१ 1801८८८८२ एकोनविंशकबन्धस्थाने २६ भवन्ति । तथाहि-चातुर्गतिकजीवानां एकोनत्रिंशत्कबन्धे सति २६ पडुर्विशर्तिक २६ सप्तविंशतिका २७ टाविंशतिक २८ एकोनविंशतिक २६ त्रिंशत्का ३० न्युदयस्यानानि यथासम्भवं सम्भवन्ति । तथा तबन्धके २६ यथासम्भवं त्रि-द्वि-एकनवति नवत्यष्टाशीति-चतुरशीति-द्वयशोतिसत्त्वस्थानानि सम्भवन्ति ६३।१२।११।१०८८1८४८२ । अथ तत्तदुदये तत्तत्सत्त्वे च तद्बन्धो जायते । तिर्यग्गत्यां त्रिनवतिक एकनवतिकं च न सम्भवति ॥२४॥ तीसप्रकृतिक अन्तिम उदयस्थानको आदि लेकर एक-एक कम करते हुए छब्बीसप्रकृतिक उदयस्थान तकके स्थानवाले और आदिके सात सत्तास्थानवाले जीव उनतीसप्रकृतिक बन्धस्थान को बाँधते हैं ॥२४१॥ बन्धस्थान २६ में यथासंभव ३०, २६, २८, २७, २६ प्रकृतिक उदयस्थानके रहते हुए सत्तास्थान ६३, ६२, ६१, ६०, ८८, ८४, ८२ होते हैं । वा चदु अट्ठासीदि य णउदी वाणउदि संतठाणाणि । उणतीसं बंधंति य तिरि एकत्तीस उदए दु॥२४२॥ बंधे २६ । उदये ३१ संते २८४८८०६२ ____ इदि एगूणतीसबंधो समत्तो तिरश्चां तिर्यग्गतौ एकोनत्रिंशत्कबन्धे २६ एकत्रिंशन्नामप्रकृतिस्थानमुदयमायाति । तथा तेषां द्वयशीतिक ८२ चतुरशीतिक ८४ अष्टाशीतिक ८८ नवतिक 80 द्वानवतिक १२ सत्त्वस्थानानि सम्भवन्ति यथासम्भवम् ॥२४२॥ बन्धे २६ उदये ३१ सत्त्वे ६२।६०1८८८४१२ । 1, सं० पञ्चसं० ५, २५८ । 2. ५, २५६ । १. सं० पञ्चसं० ५, २५८ । क्य संभये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy