SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ सप्ततिका चातुर्गतिकजीवानां विग्रहगतिप्राप्तानां तावैव पूर्वोक्तबन्धोदयौ भवतः। एकोनत्रिंशत्कबन्धस्थानं २६ एकविंशतिकमुदयस्थानं च भवति । द्वानवतिक-नवतिकसत्तस्थानद्वयं च भवति १२।१०। तथाहि-- इदं नवविंशतिक द्वीन्द्रियादिवसपर्याप्तेन तिर्यग्गत्या वा मनुष्यगत्या वा युतं २६ चातुर्गतिजा जीवा विग्रहगति प्राप्ता एकविंशत्युदयं प्राप्ता द्वानवति-नवतिसहिताः बध्नन्तीत्यर्थः ॥२३७॥ बन्धः २६ प० वि-ति-च-पं० म० उ० २१ सत्ता ६२।६० । उन्हीं पूर्वोक्त उनतीसप्रकृतिक बन्धस्थान और इक्कीसप्रकृतिक उदयस्थानके रहते हुए बानबै और नब्बै प्रकृतिक सत्तास्थान विग्रहगतिसे विमुक्त चारों गतियोंके जीवोंके होते हैं, ऐसा जानना चाहिए ॥२३॥ बन्धस्थान २६ और उदयस्थान २१ के रहते ६२ व १० सत्तास्थान विग्रहविमुक्त चातुर्गतिक जीवोंके होता है। ते चेव बंधुदया अड-चउसीदी य विग्गहे भणिया। मणुय-तिरिएसु णियमा वासीदी होदि तिरियम्हि ॥२३८॥ बंधे २६ । उदये २१ । मणुय तिरियागं संते ८८।८४। तिरियांणं संते ८२ । मनुष्यगतिजानां तिर्यग्गतिजानां च विग्रहे वक्रगते विग्रहगतौ वा पूर्वोक्तबन्धोदयौ भवतः । बन्धः २६ उदयः २१ । अष्टाशीतिक-चतुरशीतिकसत्त्वद्वयं च .वति ८८1८४ । नरतियक्षु बन्धे २९ उदये २१ सत्त्वे मार तिरश्नां विग्रहगतौ तौ द्वौ बन्धोदयौ द्वयशीतिकसत्त्वस्थानं ८२ नियमाद् भवति ॥२३॥ तिर्यक्षु बन्धे २६ उदये २: सत्त्वे ८२ । उन्हीं उनतीसप्रकृतिक बन्धस्थान और इक्कीसप्रकृतिक उदयस्थानके रहते हुए अट्ठासी और चौरासीप्रकृतिक सत्तास्थान विग्रहगतिको प्राप्त तिर्यश्च और मनुष्योंमें कहे गये हैं । किन्तु बियासोप्रकृतिक सत्तास्थान नियमसे तिर्यश्च में ही पाया जाता है ।।२३८॥ ___ बन्धस्थान २६ और उदयस्थान २१ में सत्तास्थान स, ८४ मनुष्य-तिर्यश्चोंके होता है। किन्तु ८२ सत्तास्थान तिर्वश्चोंके ही होता है। बंधं तं चेव उदयं चउवीसं णउदि होंति वाणउदी । एइंदियऽपजत्ते अड चउ वासीदि संता दु ॥२३॥ एइंदियअपज्जत्ते बंधे २६ उदये २४ । संते १२१६०८८।८।२ । एकेन्द्रियापर्याप्तानां चतुर्विशतिनामप्रकृत्युदये सति २४ तदेव नवविंशतिक बन्धस्थान द्वीन्द्रियादिजसपर्याप्लेन तिर्यग्गल्या वा मनुष्यगत्या वा युतं २६ बन्धसायाति, एकेन्द्रियापर्याप्तको बनातीत्यर्थः । तदा तेषां सत्त्वं किमिति ? द्वानवतिकं १२ नवतिकं ६० अष्टाशीतिकं ८८ द्वयशीतिकं ८२ च भवति ॥२३॥ उसी उनतीसप्रकृतिक बन्धस्थानमें चौबीसप्रकृतिक उदयस्थानके रहते हुए बानबै, नब्बै, अट्ठाप्ती, चौरासी और बियासीप्रकृतिक.पाँच सत्तास्थान एकेन्द्रिय अपर्याप्तके होते हैं ।।२३६॥ एकेन्द्रिय अपर्याप्तमें बन्धस्थान २६ उदयस्थान २४ और सत्तास्थान ६२, ६०, ८८,८४, ८२ होते हैं। "बंधं तं चेव उदयं पणुवीसं संत सत्त हेट्ठिमया । जह संभवेण जाणे चउगइपजत्तमिदराणं ॥२४॥ अपजत्तेसु बंधे २६ उदये २५ संते ६३।१२।११।६०।८८८४।२। 1. सं० पञ्चसं० ५, २५४ । 2. ५, 'नर-तिर्यक्षु' इत्यादिगद्यभागः (पृ० १८७)। 3 ५, २५५ । ___ 4. ५, २५६-२५७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy