SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३६८ पञ्चसंग्रह एकोनत्रिंशत्कबन्धस्थाने २६ नवोदयस्थानानि । सप्त सत्त्वस्थानानि । त्रिंशत्कबन्धस्थाने ३० नवोदयस्थानानि : सप्त सत्त्वस्थानानि । सामान्येन साधारणेन भणितानि । इदानी विशेषतोऽत्र द्वयोवक्तव्यानि ॥२३५॥ on ब० ३० ००० 049 स. ७ इस प्रकार उनतीस और तीसप्रकृतिक बन्धस्थानोंमें नौ उदयस्थान और सात सत्तास्थान सामान्यसे कहे । अब उनमें जो कुछ विशेष वक्तव्य है, उसे कहते हैं ॥२३॥ उगुतीसबंधगेसु य उदये इगिवीससंततिगिणउदी। तित्थयरबंधसंजुयमणुयाणं विग्गहे होइ ॥२३६।। बंधे २६ । उदये २१ । संते ६३।११। अर्थकोनत्रिंशत्कस्य विशेष गाथासप्तकेनाऽऽह--'उगतीसबंधगेसु य' इत्यादि । ] तीर्थकर बन्धसंयुतमनुष्याणां एकोनत्रिंशत्कबन्धे २६ एकविंशत्युदये २१ सति विग्रहगतौ त्रिनवतिकैकनवतिकसत्त्वस्थानद्वयं ६३।६१ भवति । तथाहि--ये मनुष्याः असंयतादि-चतुर्गुणस्थानवर्तिनस्तीर्थकर-देवगतियुतमेकान्नत्रिंशत्कस्य बन्धं कुर्वन्तः सन्तः मरणं प्राप्तास्ते कार्मणासंयतविग्रहगतिमाश्रिता मनुष्या एकविंशतिकमुदयभुज्यमानाः सन्तः ध्रुवप्रकृतिनवकं है वसं १ बादरं १ पर्याप्तं १ प्रत्येकं १ स्थिरास्थिरैकतरं ५ शुभाशुभैकतरं सुभगाऽ १ देयं १ यशोऽयशसोरेकतरं १ देवगतिः । पञ्चेन्द्रियं १ वैक्रियिकं १ प्रथमसंस्थानं १ देवगत्यानुपूर्वी १ वैक्रियिकाङ्गोपाङ्गं सुस्वरं १ प्रशस्तविहायोगतिः १ उच्छासं १ परघातं १ तीर्थकर १ सहितमेकोनत्रिंशत्कं स्थानं २६ बध्नन्ति । एकविंशतिकभुज्यमाना इति किम् ? तैजस-कार्मणद्वयं २ वर्णचतुष्कं ४ स्थिरास्थिरे २ शुभाशुभे २ अगुरुलघुकं १ निर्माण १ मिति द्वादश ध्रुवोदयप्रकृतयः १२। देवगतिः १ पञ्चेन्द्रियं वसं १ बादरं । पर्याप्तं १ सुभगं १ आदेयं १ यशः १ देवगत्यानुपूर्वी १ एवमेकविंशतिकं २१ विग्रहगतौ कार्मणकाले विग्रहगतिप्राप्तानामुदयागतं भवति । तदा तेषां सत्त्वस्थानद्वयं तीर्थसत्त्वसहितं १११२। योऽविरतो वा देशविरतो वा प्रमत्तो वाऽप्रमत्तो वा एतदेकोनत्रिंशत्कं देवगतितीर्थकरत्वसहित २६ बध्नन् कालं कृत्वा वैमानिकदेवगति प्रति यायिन् विग्रहगतौ इदमेकविंशतिकस्योदयमनुभवति तस्य तीर्थकरसहितसत्वस्थानद्वयं ६३।६१ भवतीत्यर्थः ॥२३६॥ ___ उनतीसप्रकृतिक बन्धस्थानमें इक्कीसप्रकृतिक उदयके रहते हुए तेरानबै और इक्यानबैप्रकृतिक सत्तास्थान तीर्थङ्करप्रकृतिके बन्धसंयुक्त मनुष्योंके विग्रहगतिमें होता है ॥२३६॥ बन्धस्थान २६में उदयस्थान २१ के रहते हुए सत्तास्थान ६३६१ होते हैं । विशेषार्थ-जो असंयतसम्यग्दृष्टि आदि चार गुणस्थानवी मनुष्य देवगति और तीर्थङ्कर प्रकृतिसे युक्त उनतीस प्रकृतिक बन्धस्थानका बन्ध करते हुए मरणको प्राप्त होते हैं, उनके देवलोकको जाते हुए कार्मणकाययोग और असंयतसम्यग्दृष्टिगुणस्थानके साथ विग्रहगतिमें इक्कीसप्रकृतिक उदयस्थानके रहते हुए तेरानबे और इक्यानबे प्रकृतिक सत्तास्थान पाये जाते हैं। 'ते चेव य बंधुदया वाणउदी णउदि संतठाणाणि । चउगदिगदेसु जाणे विग्गइमुक्केसु होति त्ति ॥२३७॥ बंधे २६ । उदये २१ । संते ६२।१०। 1. सं० पञ्चसं०५,२५३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy