SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४०६ पञ्चसंग्रह तीणकषाये अबन्धके । उदय० ३० सरवस्थानानि ८०।७१।७८७७। सयोगे । उदये ३१।३० सत्व. ८०1७६७८७७। अयोगिद्विचरमसमये उदये ३१।३०। सत्त्व०८०७६७८७७। तच्चरमसमये उदये है। ८। सत्त्व० १०॥ ॥२५२॥ . पुनरपि एकत्रिंशत्कादिबन्धो विचार्यते-एकत्रिंशत्कं ३१ देवगत्याऽऽहारकद्वयतीथयुतत्वादप्रमत्तापूर्वकरणा एव बध्नन्ति । बं० ३१ देव-आहारक तीर्थयुतः । उद. ३० । स. ६३ । एककबन्धो विगतिरपूर्वकरणे बं० १ उद० ३० । स० ६३।१२।११।१० । अनिवृत्ति करणे बं० १ उ. ३० स० ६३।१२।११।१०। ८०1७६७८७७ । सूचमसाम्पराये बं० १ उद० ३० । स० ६३।१२।११।१०।८०1७३।७८७७ । उपशान्ते बं० ० । उ० ३० । स० ६३।१२।६ ११६० । क्षीणे बं० ० । उ० ३० स० ८०७६३७८७७ । सयोगे स्वस्थाने बं० ० । उ० ३०।३१ । स. ८०७६।७८।७७ । समुद्धाते बं० ०। उ० २०।२१।२६।२७।२८। २६॥३०॥३१ । स० ८०७९१७८१७७ । अयोगे बं० ० । उ० ३० तीर्थसहितं ३१।६।८ । सत्त्व. ८०७६। ७८७७।१०।६।' इति विशेषो ज्ञातव्यः । इति श्रीपञ्चसंग्रहापरनामलघुगोम्मटसारसिद्धान्तटीकायां नामकर्मप्ररूपणा समाप्ता । उपरत बन्धस्थानमें इकतीस, तीस,नौ और आठ प्रकृतिक चार उदयस्थान, तथा उपरितन छह और अधस्तन चार; इस प्रकार दश सत्तास्थान होते हैं ।।२५२॥ उपरतबन्धमें उदयस्थान ३१, ३०, ६, ८, तथा सत्तास्थान ६३, ६२, ६१, ६०,८०, ७६, ७८, ७७, १०, ६ होते हैं। इस प्रकार नामकर्मके बन्धस्थानमें उदयस्थानों के साथ सत्तास्थानोंकी प्ररूपणा समाप्त हुई। अब मूल सप्ततिकाकार आठी कौके उपर्युक्त बन्धादि तीनों प्रकारके स्थानोंका जीवसमास और गुणस्थानोंकी अपेक्षा स्वामित्वके कथन करने का निर्देश करते हैं[मूलगा०२७] 'तिवियप्पपयडिठाणा जीव-गुणसण्णिदेसु ठाणेसु । भंगा पउंजियव्या जत्थ जहा पयढिसंभवो हवई ॥२५३॥ ॐ नमः श्रीमत्सिद्धेभ्यः। जिनान सिद्धान् नमस्कृत्य साधून सद्गुणधारकान् । लक्ष्मीवीरेन्दुचिद्भुषात् ब्रुवे बन्धादिकत्रिकान् ॥ स्थानानां त्रिविकल्पानां कर्तव्या विनियोजना। अतो जीवगुणस्थाने क्रमतः सर्वकर्मणाम् ॥२३॥ यत्र यथा प्रकृतीनां सम्भवो भवति, तत्र तथा जीव-गुणसंज्ञितेषु स्थानेषु जीवसमासेपु गुणस्थानेषु च त्रिविकल्पप्रकृतिस्थानानां सर्वकर्मणां सर्वप्रकृतीनां बन्धोदयसत्त्वरूपस्थानानां भङ्गा विकल्पा प्रकृष्टन योजनीयाः ॥२५३॥ । बन्ध, उदय और सत्ताकी अपेक्षा तीन प्रकारके जो प्रकृतिस्थान हैं, उनकी अपेक्षा जीवसमास और गुणस्थानोंमें जहाँ जितनी प्रकृतियाँ संभव हों, वहाँ उतने भङ्ग घटित करना चाहिए ॥२५३॥ 1. सं० पञ्चसं० ५, २७६ । १. गो० क. गा० ७४५ सं० टीका ( पृ० १०३)। २. सप्ततिका० ३३ । तत्र प्रथमचरणे 'तिविगप्पपगइटाणेहिं' इति पाठः । ३. सं० पञ्चसं० ५, २७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy