SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ पञ्चसंग्रह लोकपूरणे समयकः १ पुनः प्रतरे एकसमयः। इत्थं त्रयः समयाः। इदमेकविंशतिकं वज्रवृषभनाराचसंहननेन संयुक्तं द्वाविंशतिकं स्थानम् २२। अत्र प्रत्येकशरीरं १ औदारिक-तदङ्गोपाङ्गे २ उपघातं १ समचतुरस्रसंस्थानं १ परघातं १ प्रशस्तगतिं च प्रक्षिप्य एकोनत्रिंशत्कं २६ स्थानं समुद्घाततीर्थकरकेवलिनः शरीरपर्याप्तौ उदयागतं भवति । अत्र भङ्ग एकः १ । इदं नवविंशतिकं २९ उच्छ्वासेन संयुक्तं त्रिंशत्कं स्थानम् ३० उच्छवासपर्याप्तौ समुद्घाततीर्थवरकेवलिनः उदयागतं ३० भवति । इदं सस्वरेण संयुक्तं एकत्रिंशत्कस्थानं ३१ तीर्थकरसयोगकेवलिनः पर्याप्तावुदयागतं भवति । ३१ एकैकेन पञ्चसु भङ्गाः २१ । २२।२६।३०।३१ एवं संयोगभङ्गाः ६० । अत्रैकत्रिंशत्कं स्थानं पञ्चमं पूर्वभाषितम् । भङ्गो न पुनरुक्तत्वात्तदीयः परिगृह्यते ॥२०॥ शेषाः ५६ स हैतेस्ते पूर्वोदिताः २६०६ । एतावन्तः २६६८ सर्वे भङ्गाः॥१८॥ इति मनुष्यगतौ नामप्रकृत्युदयस्थानानि तद्भङ्गाश्च समाप्ताः । मनुष्यगतिके सर्व भङ्ग नियभसे दो हजार छहसौ नौ (२६०६) होते हैं, ऐसा जानना चाहिए ॥१८१|| भावार्थ-इक्कीसप्रकृतिक स्थानके भङ्ग ६, छब्बीसप्रकृतिक स्थानके २८६, अट्ठाईसप्रकृतिक स्थानके ५७६, उनतीसप्रकृतिक स्थानके ५७६, तीसप्रकृतिक स्थानके ११५२, इकतीसप्रकृतिक स्थानके ३ और आहारक शरीरधारी विशेष मनुष्यों के ४ ये सब मिलकर २६०६ भङ्ग मनुष्यगति-सम्बन्धी सर्व उदयस्थानोंके होते हैं। इस प्रकार मनुष्यगति-सम्बन्धी नामकर्मके उदयस्थानोंका वर्णन समाप्त हुआ। अब देवगति-सम्बन्धी उदयस्थानोंका निरूपण करते हैं 'इगिवीसं पणुवीसं सत्तावीसट्ठवीसमुगुतीसं । एए उदयद्वाणा देवगईसंजुया पंच ॥१८२॥ २१।२५।२७।२८।२।। अथ देवगतौ नामप्रकृत्युदयस्थानानि गाथादशकेनाह-['इगिवीसं पणवीसं' इत्यादि ।] देवगतौ एकविंशतिकं पञ्चविंशतिकं सप्तविंशतिकं अष्टाविंशतिकं नवविंशतिकं च एतानि नामप्रकृत्युदयस्थानानि देवगतिसंयुक्तानि पञ्च भवन्ति ॥१२॥ २१॥२५२७।२८।२।। इक्कीस, पच्चीस, सत्ताईस, अट्ठाईस और उनतीस प्रकृतिक ये पाँच उदयस्थान देवगतिसंयुक्त होते हैं ।।१८२॥ इनकी अङ्कसंदृष्टि इस प्रकार है--२१, २५, २७, २८, २९ । अब उनमेसे इक्कीसप्रकृतिक उदयस्थानका निरूपण करते हैं "तत्थिगिवीसं ठाणं देवदुयं तेय कम्म वण्णचहुँ । अगुरुयलहु पंचिंदिय तस बायरयं अपजत्तं ॥१८३॥ थिरमथिरं सुभमसुभं सुहयं आदेजयं च जसणिमिणं । विग्गहगईहिं एए एकं वा दो व समयाणि ॥१८४॥ भंगो । 1. सं० पञ्चसं० ५, २१० । 2. ५, २११-२१२ । १ सं० पञ्चसं० ५, २१० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy