SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३७७ तत्र देवगतौ एकविंशतिकं स्थानम् । किं तत् ? देवगदि-देवगत्यानुपूये २ तैजस-कार्मणे २ वर्णचतुष्कं ४ अगुरुलघुकं १ पञ्चेन्द्रियं । वसं १ बादरं १ [अ] पर्याप्तं १ स्थिरास्थिरे २ शुभाशुभे २ सुभगं १ आदेयं १ यशः १ निर्माणं चेति एकविंशतिकं स्थानं २१ विग्रहगतौ कार्मणशरीरे देवस्योदयागतं भवति २१ । अत्र कालः जघन्येन एकसमयः । उत्कृष्टतः द्वौ वा त्रयः (१) समयाः । अत्र भङ्गः १ ॥१८३-१८४॥ देवगति-सम्बन्धी उदयस्थानोंमेंसे इक्कीसप्रकृतिक उदयस्थान इस प्रकार है-देवद्विक, तैजसशरीर, कार्मणशरीर, वर्णचतुष्क, अगुरुल चु, पंचेन्द्रियजाति, त्रस, बादर, अपर्याप्त, स्थिर, अस्थिर, शुभ, अशुभ, सुभग, आदेय, यश कीर्ति और निर्माण । इन इक्कीस प्रकृतियोंका उदय विग्रहगतिमें एक या दो समय तक होता है ।।१८३-१८४॥ इस इक्कीसप्रकृतिक उदयस्थानगें भङ्ग १ है। एमेव य पणुवीसं णवरि विसेसो सरीरगहियस्स । देवाणुपुव्वि अवणिय वेउव्वदुगं च उवधायं ॥१८॥ समचउरं पत्तेयं पक्खित्ते जा सरीरणिप्फत्ती । अंतोमुहुत्तकालं जहण्णमुक्कस्सयं च भवे ॥१८६॥ संगो।। एवं पूर्वोक्तं एकविंशतिकम् । तत्र नवीनविशेषः-देवगत्यानुपूर्व्यमपनीय वैक्रियिक-तदङ्गोपाङ्ग उपघातं १ समचतुरस्रसंस्थानं १ प्रत्येकं १ एवं प्रकृतिपञ्चकं तत्र प्रक्षेपणीयम् । एवं पञ्चविंशतिक नामप्रकृत्युदयस्थानं २५ शरोरं गृह्यतो वैक्रियिकशरीरं स्वीकुर्वतो देवस्य वैक्रियिकमिश्रे उदयागतं भवति यावच्छरीरपर्याप्तिः पूर्णतां याति तावत्कालमिदं जघन्योत्कृष्टतोऽन्तर्मुहूर्तकालः । तत्र भङ्ग एक एव १॥१८५-१८६॥ इसी प्रकार पच्चीसप्रकृतिक उदयस्थान जानना चाहिए। विशेष बात यह है कि शरीर पर्याप्तिको ग्रहण करनेवाले देवके देवानपुर्वीको निकाल करके वैक्रियिकद्विक, उपघात, समचतरस्र संस्थान और प्रत्येकशरीर, इन पाँच प्रकृतियोंको मिलाना चाहिए। जब तक शरीरपर्याप्ति पूर्ण नहीं होती है, तब तक यह उदयस्थान रहता है। इसका जघन्य और उत्कृष्टकाल अन्तर्मुहूर्तप्रमाण है ॥१८५-१८६॥ 'एमेव सत्तवीसं सरीरपजत्तिणिट्टिए णवरि । परघाय विहायगई पसत्थयं चेव पक्खित्त ॥१८७।। भंगो । एवं पूर्वोक्तं पञ्चविंशतिकम् । तन परघातं १ प्रशस्तविहायोगति १ च प्रक्षिप्य सप्तविंशतिक नामप्रकृत्युदयस्थानं २७ शरीरपर्याप्ति पूर्णे कृते सति देवं प्रत्युदयागतं भवति । अत्र भङ्ग एकः १ । कालस्तु अन्तर्मुहूर्तः ॥१८॥ इसी प्रकार सत्ताईसप्रकृतिक उदयस्थान उक्त देवके शरीरपर्याप्तिके निष्पन्न होनेपर होता है। विशेष बात यह है कि परघात और प्रशस्तविहायोगति और मिलाना चाहिए ॥१७॥ ' सत्ताईसप्रकृतिक उदयस्थानमें भङ्ग १ है। 1. सं० पञ्चसं० ५, २१३-२१४ । 2. ५, २१५ । ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy