SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३७५ नृगतिः पूर्णमादेयं पश्चाक्षं सुभगं यशः । त्रसस्थूलमयोगेऽष्टौ पाके तीर्थकृतो नव ॥६॥ पाके ८ । भङ्गः । तीर्थकृता युता है। भङ्गः । सर्वे केवलिनो भङ्गाः ३ । पडविंशतिशतान्युक्त्वा नवाग्राणि नृणां गतौ। भङ्गानतः परं वक्ष्ये सयोगे पाकसप्तकम् ॥१०॥ २६०६ । उदये विंशतिः सैकषट्सप्ताष्टनवाधिका। दशामा चेति विज्ञेयं सयोगे स्थानसप्तकम् ॥११॥ २०१२१।२६।२७।२८।२६।३० नृगतिः कार्मणं पूर्ण तेजोवर्णचतुष्टयम् । पश्चाक्षाऽगुरुलध्वाह शुभस्थिरयुगे यशः ॥१२॥ सुभगं बादरादेये निर्मित् त्रसमिति स्फुटम् । उदयं विंशतिर्याति प्रतरे लोकपूरणे ॥१३॥ २० भङ्गः । तत्र प्रतरे समयः १ । लोकपूरणे १ । पुनः प्रतरे १ । इत्थं प्रायः समयाः ३ । आये संहनने क्षिप्ते प्रत्येकौदारिकद्वये । उपाघाताख्यसंस्थानषट्कैकतरयोरपि ॥१४॥ षाड्विंशतमिदं स्थानं कपाटस्थस्य योगिनः । संस्थानैकतरैः षड्भिर्भङ्गषट्कमिहोदितम् ॥१५॥ - २६। भङ्गाः ६। परघातखगत्यन्यतराभ्यां सहितं मतम् । तदाष्टाविंशतं स्थानं योगिनो दण्डयायिनः ।।१६।। २८ । अत्र द्वादश भङ्गाः । तदुच्छवासयुतं स्थानमेकोनत्रिंशतं स्मृतम् । आनपर्याप्तपर्याप्तेर्भङ्गाः पूर्वनिवेदिताः ॥१७॥ २६भङ्गाः १२। चॅशतं पूर्णभाषस्य स्वरैकतरसंयुतम् । चतविशति-1 रनोक्ता भङ्गा भङविशारदैः ॥२८॥ पूर्वोक्तं नवविंशतिकं स्थानं सुस्वर-दुःस्वरयोमध्ये एकतरेण १ युक्तं त्रिंशत्कं नामप्रकृत्युदयस्थानं ३० सामान्यसमुद्धातकेवलिनो भाषापर्याप्तौ उदयागतं भवति ३० । पूर्वोक्तभङ्गाः द्वादश १२ स्वरयुगलेन २ गुणिताश्चतुर्विशतिभङ्गा भवन्त्यत्र २४ । अथ तीर्थङ्करसमुद्घाने नामप्रकृत्युदयस्थानान्याह पृथक्तीर्थकृता योगे स्थानानां पञ्चकं परम् । प्रथमं तत्र संस्थानं प्रशस्तौ च गतिस्वरौं ॥१॥ इति तीर्थकृति सयोगे स्थानानि पञ्च-२१॥२२॥२६॥३०॥३१। तथाहि-मनुष्यगतिः १ कार्मणं १ पर्याप्तं तैजसं १ वर्णचतुष्कं ४ पन्चेन्द्रियं १ अगुरुलघुकं १ शुभाशुभे २ स्थिरास्थिरे २ यशः १ सुभग १ बादरं १ आदेयं १ निर्माणं १ वसं १ तीर्थकरत्वं १ चेति एकविंशतिकं नामप्रकृत्युदयस्थानं २१ प्रतरे लोकपूरणे च तीर्थङ्करसमुद्घातकेवलिनः उदयागतं भवति २१ । अत्र भङ्गः १ प्रतरे समयका १. यहाँ तकका कोष्ठकान्तर्गत अंश सं० पञ्चसंग्रह पृ० १७६-१८० से जोड़ा गया है। २. सं० पञ्चसं०५,२०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy