SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ___ एवं पूर्वोक्तं सप्तविंशतितम् । अत्रोच्छ वासे प्रक्षिप्ते अष्टाविंशतिकं नामप्रकृत्युदयस्थानं आनापानपर्याप्तस्योच्छ वासपर्याप्ति प्राप्तस्य मुनेरुदयागतं २८ भवति । अत्र भङ्ग एकः । अन्तमुहूर्तकालश्च ॥१७॥ ___ इसी प्रकार अट्ठाईसप्रकृतिक उदयस्थान आनापानपर्याप्तिसे पर्याप्त मनुष्यके उच्छ्रास प्रकृतिके मिलाने पर होता है । यहाँ पर भी भङ्ग एक ही होता है ॥१७४।। 1एमेऊणतीसं भासापज्जत्तयरस सुस्सरयं । पक्खिविय एयभंगो सव्वे भंगा दु चत्तारि ॥१७॥ भंगो १ सब्वे ४।। एवं पूर्वोक्तमष्टाविंशतिकम् । तत्र सुस्वरं क्षिप्त्वा प्रक्षिप्य एकोनत्रिंशत्कं नामप्रकृत्युदयस्थानं भाषापर्याप्ति प्राप्तस्याहारकोदये मुनेरुदयागतं २६ भवति । अत्र भङ्ग एकः । विशेषमनुष्ये एकस्मिन् भङ्गाश्चत्वारः । २१।२७।२८।२६ ॥१७५॥ ___इसी प्रकार उनतीस प्रकृतिक उदयस्थान भाषापर्याप्तिसे संयुक्त मनुष्यके सुस्वर प्रकृतिके मिला देनेपर होता है । यहाँपर भी एक ही भङ्ग होता है। इस प्रकार आहारकप्रकृतिके उदयपाले जीवके चारों उदयस्थानोंके सर्व भङ्ग चार ही होते हैं ॥१७॥ अब तीर्थकर प्रकृतिके उदयवाले मनुष्यके उदयस्थानका निरूपण करते हैं 'तित्थयर सह सजोई एकत्तीसं तु जाण मणुयगई। पंचिंदिय ओरालं तेया कम्मं च वण्णचदुं ॥१७६॥ समचउरं ओरालिय अंगोवंगं च वज्जरिसहं च । अगुरुगलघुचदु तसचदु थिराथिरं तह पसत्थगदी ॥१७७॥ सुभमसुभ सुहय सुस्सर जस णिमिणादेज्ज तित्थयरं । वासपुधत्त जहण्णं उक्कस्सं पुव्वकोडिदेसूणं ॥१७८॥ तीर्थकरप्रकृत्युदयसहितसयोगकेवलिनः एकत्रिंशत्कं स्थानं जानीहि भो भव्य त्वम् । किं तत् ? मनुष्यगतिः १ पन्चेन्द्रियं १ औदारिक-तैजस-कार्मणशरीराणि १ वर्णचतुष्कं ४ समचतुरस्त्रसंस्थानं १ औदारिकाङ्गोपाङ्गं १ वज्रवृषभनाराचसहननं १ अगुरुलघूपघातपरघातोच्छ वासचतुष्टयं ४ बस-बादर-पर्याप्तप्रत्येकचतुष्कं ४ स्थिरास्थिरे २ प्रशस्तविहायोगतिः १ शुभं १ अशुभं १ सुभगं १ सुस्वरं १ यशस्कीतिनिर्माणे द्वे २ आदेयं १ तीर्थकरत्वं १ चेति एक-त्रिंशत्कं स्थानं तीर्थकरप्रकृत्युदयसहितसयोगकेवलिन उदयागतं भवति । अस्योदयस्थानस्य जघन्या स्थितिः वर्षपृथक्त्वम् उत्कृष्टा च देशोना पूर्वकोटी ] ॥१७६-१७८॥ तीर्थकरप्रकृतिके उदयके साथ सयोगिकेवलीके इकतीसप्रकृतिक उदयस्थान इस प्रकार जानना चाहिए-मनुष्यगति, पंचेन्द्रियजाति, औदारिकशरीर, तैजसशरीर, कार्मणशरीर, वर्णचतुष्क, समचतुरस्रसंस्थान, औदारिक-अङ्गोपांग, वज्रवृषभनाराचसंहनन, अगुरुलघुचतुष्क (अगरुलघ, उपघात, परघात, उच्छवास) वसचतष्क (स, बादर, पर्याप्त, प्रत्येकशरीर) स्थिर, अस्थिर, प्रशस्तविहायोगति, शुभ, अशुभ, सुभग, सुस्वर, यशःकीर्ति, निर्माण, आदेय 1. सं०पञ्चसं० ५, १६४ 1 2.५, १६५-१६ । नव एमेय । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy