SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ३७२ पञ्चसंग्रह अथ विशेषमनुष्येषु नामोदयस्थानान्याऽऽह-['आहारसरीरुदयं' इत्यादि।] यस्य मुनेराहारकशरीर-तदङ्गोपाङोदयो भवति, तस्य विशिष्टपुरुषस्य पञ्चविंशतिकं २५ सप्तविंशतिक २७ अष्टाविंशतिक २८ एकोनत्रिंशत्कं २६ चेति चत्वारि नामप्रकृत्युदयस्थानानि २५।२७।२८।२६ स्युः ॥१७०॥ अब आहारक शरीरके उदयवाले जीवोंके उदयस्थानोंका निरूपण करते हैं जिस जीवके आहारकशरीरका उदय होता है उसके पच्चीस, सत्ताईस, अट्ठाईस और उनतीस; ये चार उदयस्थान होते हैं ॥१७०॥ ___ आहारकशरीरके उदयवाले विशेष मनुष्यमें २५, २७, २८, २६ ये चार उदयस्थान होते हैं। 'तत्थ इमं पणुवीसं मणुसगई तेय कम्म आहारं । तस्स य अंगोवंगं वण्णचउक्कं च उवघायं ॥१७१॥ अगुरुयलहु पंचिंदिय-थिराथिर सुहासुहं च आदेज्ज । तसचउ समचउरं सुहयं जस णिमिण भंग एगो दु॥१७२।। ___भंगो।। तत्र मनुष्यगत्याहारकद्विके इदं पञ्चविंशतिकं स्थानम् । मनुष्यगतिः । तैजस-कार्मणे २ आहारकाहारकाङ्गोपाङ्ग २ वर्णचतुष्कं ४ उपघातं ? अगुरुलघुकं १ पञ्चेन्द्रियं १ स्थिरास्थिरे २ शुभाशुभे २ आदेयं । त्रस-बादर-पर्याप्त-प्रत्येकचतुष्टयं ४ समचतुरस्रसंस्थानं १ सुभगं १ यशाकीतिः १ निर्माणं १ चेति पञ्चविंशतिकं नामप्रकृत्युदयस्थानं २५ आहारकद्विकोदये सति मुनेरुदयागतं भवति । अस्यान्तमु हत्तकालः। तस्य पञ्चविंशतिकस्य भङ्गो १ भवति ॥१७१-१७२॥ उनमेंसे पच्चीसप्रकृतिक उदयस्थान इस प्रकार है-मनुष्यगति, तैजसशरीर, कार्मणशरीर, आहारकशरीर, आहारक-अङ्गोपांग, वर्गचतुष्क, उपघात, अगुरुलघु, पञ्चेन्द्रियजाति, स्थिर, अस्थिर, शुभ, अशुभ, आदेय, त्रस-चतुष्क, समचतुरस्रसंस्थान, सुभग, यशस्कीति और निर्माण । इस उदयस्थानमें भङ्ग एक ही होता है ।।१७१-१७२॥ एमेव सत्तवीसं सरीरपज्जत्तयस्स परघायं । पक्खिविय पसत्थगई भंगो वि य एत्थ एगो दु॥१७३॥ भंगो १ । एवं पूर्वोक्तपञ्चविंशतिकम् । तत्र परघातं १ प्रशस्तविहायोगतिं च प्रक्षिप्य मुक्त्वा सप्तविंशतिक नामोदयस्थानं २७ शरीरपर्याप्तस्याऽऽहारकशरोरपर्याहिं प्राप्तस्य पूर्णाङ्गस्य मुनेरुदयागतं भवति । अत्रैको गः । कालस्तु अन्तमुहुर्तकः ॥१७॥ इसी प्रकार सत्ताईसप्रकृतिक उदयस्थान शरीर-पर्याप्तिसे पर्याप्त मनुष्यके परघात और प्रशस्त विहायोगति इन दो प्रकृतियोंके मिलाने पर होता है । यहाँ पर भी भङ्ग एक ही होता है ।।१७३।। एमेवट्ठावीसं आणापज्जत्तयस्स उस्सासं । पक्खित्त तह चेव य भंगो वि य एत्थ एगो दु ॥१७४॥ भंगो १ । 1. सं० पञ्चसं० ५, १६०-१६१ । १. ५. १६२ । ३. ५, १६३ । ब यं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy