SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ सप्ततिका किन्तु मनुष्यगतिके उदयस्थानों में जो विशेषता है उसे बतलाते हैं 'तिरियदुवे मणुयदुयं भणणीयं होति सव्वभंगा हु । सत्तावीस सयाणि य अट्ठाणउदी य रहियाणि ॥१५८॥ ।२६०२। तथावि सुहबोहत्थं बुच्चए-- अत्र सामान्यमनुष्येषु तिर्यग्द्विके मनुष्य द्विकं भणनीयम् । यथा तियग्गतौ तिर्यग्गति-तिर्यग्गत्यानुपूर्व्य भण्यते, तथा मनुष्यगतौ मनुष्यगति-मनुष्यगत्यानुपूयं भण्यते । सर्वभङ्गाः पूर्वोक्तप्रकारेण भङ्गाः अष्टानवतिरहिताः सप्तविंशतिशतप्रमाः द्विसहस्रपट शतद्विप्रमितभङ्गा इत्यर्थः २६०२ ॥१५८॥ उदयस्थानोंकी प्रकृतियोंमें तिर्यग्द्विकके स्थानपर मनुष्यद्विकको कहना चाहिए । यहाँपर भी सर्व भंग अट्ठावनवैसे रहित सत्ताईस सौ अर्थात् छठवीस सौ दो ( २६०२) होते हैं ॥१५८।। तथापि सुगमतासे समझनेके लिए उनका निरूपण करते हैं तित्थयराहाररहियपयडी मणुसस्स पंच ठाणाणि । इगिवीसं छव्वीसं अट्ठावीसं ऊणतीस तीसा य ॥१५६।। २१॥२६॥२८॥२६॥३०॥ यद्यपि पूर्वोक्तास्ते, तथापि सुखबोधार्थ वा भव्यशिष्यानां प्रतिबोधनार्थमुच्यते-[ 'तित्थयराहाररहिय' इत्यादि । ] तीर्थकरप्रकृत्याहारकद्विकप्रकृतिरहिरस्यि सामान्यमनुष्यस्य एकविंशतिकं २१ षड़विंशतिकं २६ अष्टाविंशतिकं २८ नवविंशतिकं २६ त्रिंशत्कं ३० चेति पञ्च नामप्रकृत्युदयस्थानानि भवन्ति ॥१५॥ तीर्थकर और आहारकद्विक इन तीन प्रकृतियोंके उदयसे रहित मनुष्यके इक्कीस, छब्बीस, अट्ठाईस, उनतीस और तीस प्रकृतिक पाँच पाँच उदयस्थान होते हैं ॥१५६।। उनकी अंकसंदृष्टि इस प्रकार है-२१, २६, २८, २९, ३०। 'तत्थ इमं इगिवीसं ठाणं णियमेण होइ ण यव्वं । मणुयदुयं पंचिंदिय तेया कम्मं च वण्णचहूँ ॥१६॥ अगुरुयलहु तस बायर थिरमथिर सुहासुहं च णिमिणं च । सुभगं जस पज्जत आदेज्जं चेव चउजुयलं ॥१६॥ एययरं वेयंति य विग्गहगईहिं एग-विगसमयं । एत्थ वियप्पा णियमा णव चेव वंति णायव्वा ॥१६२॥ पजत्तोदए भंगा ८ । भपज्जत्तोदये । सव्वे ।। तत्र मनुष्यगत्यामिदमेकविंशतिकं स्थानं २१ नियमेन ज्ञातव्यं भवति । तस्किम् ? मनुष्यगतितदानुपू] २ पञ्चेन्द्रियं १ तैजस-कार्मणद्वयं २ वर्णचतुष्कं ४ अगुरुलघुकं १ त्रसं १ बादरं , स्थिरास्थिरे २ शुभाशुभे २ निर्माणं १ सुभगदुभंगयुग्म-यशोऽयशोयुग्म-पर्याप्तापर्याप्तयुग्माऽऽदेयानादेययुग्मानां चतुर्णा मध्ये एकतरमेकतरमुदयं याति १1१1१।१ । चेत्येकविंशतिक नामप्रकृत्युदयस्थानं सामान्यमनुष्यस्यकजीवस्य विग्रहगत्यां कार्मणशरीरे जघन्यमेकससयं उत्कृष्टेन द्वौ जीन (?) समयान् प्रति उदयागत 1. सं० पञ्चसं० ५, १७८। 3. ५, १७६-१८१ । 2. ५, 'यद्यपि पूर्वमुक्तास्ते' इत्यादिगद्यांशः (पृ० १७६ )। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy