SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३६८ पञ्चसंग्रह अष्टभिहीनाः पञ्च सहस्रा भङ्गविकल्पः सर्वेषामेकेन्द्रियादिपम्चेन्द्रियपर्यन्तानां तिरश्चां भवन्ति ज्ञातव्याः ४६६२ ॥१५५॥ उक्तश्च सहस्राः पञ्च भङ्गानामष्टहीना निवेदिताः। तिर्यग्गतौ समस्तानां पिण्डितानां पुरातनैः' ॥८॥ इति तिर्यग्गतौ नामप्रकृत्युदयस्थानानि समाप्तानि । एकेन्द्रियसे लेकर पंचेन्द्रिय तकके सर्व तिर्यचोंके उदयस्थान-सम्बन्धी सर्व भंगोंके विकल्प चारद्विक अर्थात् आठ कम पाँच हजार होते हैं, ऐसा जानना चाहिए ॥१५५।। भावार्थ-एकेन्द्रियोंके ३२, विकलेन्द्रियोंके ५४ और सकलेन्द्रियोंके ४६०६ भंगोंको जोड़ देनेपर तियंचोंके सर्व भंग ४६६२ हो जाते हैं । इस प्रकार तिर्यश्चगति-सम्बन्धी नामकर्मके उदयस्थानोंका वर्णन समाप्त हुआ। अब मनुष्यगतिमें नामकर्मके उदयस्थानोंका निरूपण करते हैं मणुयगईसंजुत्ता उदये ठाणाणि होति दस चेव । चउवीसं वज्जित्ता सेसाणि इति णायव्वा ॥१५६।। २१।२५।२६।२७।२८।२६।३०।३१।६।। अथ मनुष्यगतौ नामप्रकृत्युदयस्थानानि गाथापञ्चविंशत्याऽऽह-[मणुयगईसंजुत्ता' इत्यादि । ] चतुर्विशतिकं स्थानं वर्जयित्वा शेषाणि मनुष्यगत्यां मनुष्यगतिसंयुक्तानि नामकर्मप्रकृत्युदयस्थानानि दश भवन्ति-एकविंशतिकं २१ पञ्चविंशतिकं २५ पड़विशतिकं २७ सप्तविंशतिकं २७ अष्टाविंशतिक २८ नवविंशतिकं २६ त्रिंशत्कं ३० एकत्रिंशत्कं ३१ नवक भष्टकं चेति दश १०॥१५६।। नामकर्मके जितने उदयस्थान हैं, उनमेंसे चौबीसप्रकृतिक उदयस्थानको छोड़कर शेष दश उदयस्थान मनुष्यगति-संयुक्त होते हैं, ऐसा जानना चाहिए ॥१५६॥ उनकी अंकसंदृष्टि इस प्रकार है-२१, २५, २६, २७, २८, २९, ३०, ३१, ६, ८ । पंचिंदियतिरिएसुं उज्जोवूणेसु जाणि भणियाणि । ओघणरेसु वि ताणि य हवंति पंच उदयठाणाणि ॥१५७।। २१॥२६।२८।२६॥३०॥ उद्योतरहितपन्चेन्द्रियतियक्षु यानि उदयस्थानानि भणितानि, भोधनरेषु मनुष्यगतौ सामान्यमनुष्येषु तानि नामोदयस्थानानि पम्चैव भवन्ति-एकविंशतिकं घडविंशनिक अष्टाविंशतिकं नवकविंशतिक त्रिंशत्कमिति २१।२६।२८।२६।३० नामप्रकृत्युदयस्थानानि पञ्च भवन्ति ॥१५७॥ उद्योतप्रकृतिके उदयसे रहित पंचेन्द्रियतिर्यचोंमें जो पाँच उदयस्थान बतलाये गये हैं, सामान्यमनुष्यों में वे ही पाँच उदयस्थान होते है ॥१५७।। उनकी अंकसंदृष्टि इस प्रकार है-२१, २६, २८, २६, ३० । १. सं० पञ्चसं० ५, १७६ । 1.सं० पञ्चसं०५,१७६। 2.५,१७७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy