SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ३५८ पञ्चसंग्रह अब द्वीन्द्रियके इक्कीसप्रकृतिक उदयस्थानका निरूपण करते हैं 'उज्जोयउदयरहियवेइंदियट्ठाण पंच इगिवीसं । तिरियदुयं वेइंदिय तेजा कम्मं च वण्णचदुं ॥१२३॥ अगुरुयलहु तस बायर थिर मुह जुगलं तह अणादेज्जं । दुब्भगजसजुयलेक्कं पज्जत्तिदरेक्कणिमिणं च ॥१२४॥ विग्गहगईहिं एए एक्कं वा दोणि चेव समयाणि । एत्थ वियप्पा जाणसु तिणणेव य होति बोहव्वा ॥१२॥ एत्थ जसकित्तिउदए अप्पजत्तोदओ णस्थि, तेण एगो भंगो।। अजसकिनिभंगा २ । सव्वे ३ । उद्योतोदयरहितद्वीन्द्रियेषु स्थानानि पञ्च भवन्ति । तेषु मध्ये एकविंशतिकं स्थानं किमिति ? तिर्यग्गति-तदानुपूर्ये २ द्वीन्द्रियजातिः १ वैजस-कार्मणद्वयं २ वर्णचतुष्कं ४ भगुरुलघुकं १ वसं १ बादरं १ स्थिरास्थिरयुग्म २ शुभाशुभयुग्मं २ अनादेयं १ दुर्भगं १ यशोऽयशसोमध्ये एकतरं १ पर्याप्ताऽपर्याप्तयोरेकतरं १ निर्माणं १ चेत्येकविंशतिकनामकर्मप्रकृत्युदयस्थानं विग्रहगतौ कार्मणशरीरे द्वीन्द्रियस्योदेति २१ । तस्योदयकाल एकसमयः द्वौ समयौ वा। अन विकल्पा भङ्गास्त्रयो भवन्ति बोधव्या इति जीन् भङ्गान् जानीहि ॥१२३-१२५॥ अन यशस्कीयुदये सति अपर्याप्तोदयो नास्ति, तत एको भङ्गः १ । पर्याप्तापर्याप्तोदयसद्भादादत्रायशस्कीयुदये द्वौ भङ्गौ २ । मीलिता ३ । उद्योतप्रकृतिकके उदयसे रहित द्वीन्दियजीवोंके जो पाँच उदयस्थान होते हैं, उनमेंसे इक्कोसप्रकृतिक उदयस्थान इस प्रकार है-तिर्यग्द्विक, द्वीन्द्रियजाति, तैजसशरीर, कार्मणशरीर, वर्णचतुष्क, अगुरुलघु, त्रस, बादर, स्थिरयुगल, शुभयुगल, अनादेय, दुर्भग, यशःकोर्तियुगलमेंसे एक, पर्याप्तयुगलमेंसे एक और निर्माण । यह इक्कीसप्रकृतिक उदयस्थान विग्रहगतिमें एक या दो समय तक उदयको प्राप्त होता है। इस उदयस्थानके यहाँपर तीन ही विकल्प या भंग होते हैं, ऐसा जानना चाहिए ॥१२३-१२॥ यहाँपर यशस्कीर्त्तिके उदयमें अपर्याप्तकर्मका उदय नहीं होता है, इसलिए एक ही भंग होता है । पर्याप्त और अपर्याप्तकर्मका उदय पाये जानेसे अयशस्कीर्तिसम्बन्धी दो भंग होते हैं। इस प्रकार दोनों मिला करके इक्कीसप्रकृतिक उदयस्थानके तीन भंग हो जाते हैं। अब द्वीन्द्रियके छव्वीसप्रकृतिक उदयस्थानका कथन करते हैं एमेव य छव्वीसं सरीरगहियस्स आणुपुव्वी य । अवणिय पक्खिवियत्वं ओरालिय हुंड-संपत्त ॥१२६॥ ओरालियंगवंगं पत्तेयसरीरयं च उवघायं ।। अंतोमुहुत्तकालं भंगा वि हवंति तिण्णेव ॥१२७।। एत्थ भंगा ३ । एवं पूर्वोक्तमेकविंशतिकं तत्रानुपूर्व्यमपनीय विंशतिकं जातम् । तत्र औदारिकशरीरं १ हुण्डकसंस्थानं १ असम्प्राप्तसंहननं ५ औदारिकाङ्गोपाङ्गं १ प्रत्येकशरीरं १ उपघातः १ चेति प्रकृतिपटकं 1. सं० पञ्चसं० ५, १४३-१४५। 2. ५, 'अत्रापर्यासोदया' इत्यादिगद्यांशः ( पृ० १७२)। 3.५, १४६-१४७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy