SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ सप्ततिका प्रक्षेपणीयम्। पविशतिकं नामप्रकृत्युदयस्थानं २६ शरीरगृहीतस्य स्वीकृतशरीरस्य द्वीन्द्रियस्योदेति २६ । तत्रौदारिकमिश्रकालोऽन्तर्मुहर्त एव । अत्र भङ्गा विकल्पास्त्रयो भवन्ति ३ । यशोभङ्गः १ अयशोभङ्गो २ एवं ३ ॥१२६-१२७॥ इसी प्रकार छब्बीसप्रकृतिक उदयस्थान शरीरको ग्रहण करनेवाले द्वीन्द्रियजीवके जानना चाहिए । उसके उक्त इक्कीस प्रकृतियोंमेंसे आनुपूर्वीको निकाल करके औदारिकशरीर, हुंडकसंस्थान सृपाटिकासंहनन, औदारिक-अंगोपांग, प्रत्येकशरीर और उपघात, ये छह प्रकृतियाँ जोड़ना चाहिए । इस उदयस्थानका काल अन्तर्मुहूर्त है और भंग भी तीन ही होते हैं ।।१२६-१२७॥ ___यहाँ पर भंग इक्कीसप्रकृतिकस्थानके समान जानना चाहिए । अब द्वीन्द्रियके अट्ठाईसप्रकृतिक उदयस्थानका निरूपण करते हैं 'एमेव अट्टवीसं सरीरपज्जत्तए अपज्जत। अवणिय परघायं पि य असुहगईसहिय दो भंगा ॥१२८॥ । एवं पूर्वोक्तषडविंशतिकं २६ तत्रापतिमपनीय पर्याप्तद्विकमध्यादपर्याप्तं निराक्रियते, तेन संख्या हीना न स्यात् । परघाताप्रशस्तविहायोगतिसहितं षडविंशतिकमष्टाविंशतिकं द्वीन्द्रियस्य शरीरपर्याप्तौ पूर्णाङ्ग सति अन्तर्महरीकाले उदेति २८ । तत्र यशोयुग्मस्य द्वौ भङ्गो भवतः २। यशःपाके भङ्गः १, प्रतिपक्षप्रकृत्यदयाभावात् । अयशःपाकेऽप्येको भङ्गः १ । मीलितौ २ ॥१२॥ ___इसी प्रकार अट्ठाईसप्रकृतिक उद्यस्थान उसी जीवके शरीरपर्याप्तिके पूर्ण होनेपर अपर्याप्तको निकाल करके परघात और अप्रशस्तविहायोगति इन दोको मिलाने पर होता है। यहाँपर भंग दो होते हैं ॥१२८।। अव द्वीन्द्रियके उनतीस प्रकृतिकउदयस्थानका कथन करते हैं "एमेवूणत्तीसं आणापज्जत्तयस्स उस्सासं । पक्खित्त तह चेव य भंगा दो होति णायव्वा ॥१२६॥ ।२। एवं पूर्वोक्तमष्टाविंशतिकं २८ तत्रोच्छासनिःश्वासे प्रक्षिप्ते एकोनत्रिंशत्कं स्थानं २६ उच्छासपर्याप्ति प्राप्तस्य द्वीन्द्रियस्योदेति २६ । तंत्र भङ्गो द्वौ ज्ञातव्यौ भवतः २ । यशोयुग्मस्य भङ्गो द्वावेव २ । तत्रान्तर्मुइतकालो ज्ञेयः ॥१२॥ इसी प्रकार उनतीसप्रकृतिक उदयस्थान उसी जीवके श्वासोच्छासपर्याप्तिके पूर्ण होनेपर उच्छासप्रकृतिके मिलानेसे होता है । यहाँपर भी भंग दो ही होते है, ऐसा जानना चाहिए ॥१२६।। अब द्वीन्द्रियके तीसप्रकृतिक उदयस्थानका निरूपण करते हैं एमेव होइ तीसं भासापज्जत्तयस्स णवरिं तु । सहिए दुस्सरणामं भंगा वि य होति दो चेव ॥१३०॥ भंगा २। एवं पूर्वोक्तनवविंशतिकं २९ दुःस्वरनामप्रकृतिसहितं त्रिशकं नामप्रकृत्युदयस्थानं ३० भाषापर्याप्तिं प्राप्तस्य द्वीन्द्रियजीवस्योदयं याति । इदं त्रिंशत्कं जीवितावधेः स्थानम् । उत्कृष्टा स्थितिः द्वादश वार्षिकी १२ । जघन्या अन्तर्मुहूर्तिकी । अत्र भङ्गो द्वौ भवतः २ । यशोयुग्मस्यैव भङ्गौ द्वौ २ ॥१३०॥ 1 सं० पञ्चसं० ५, १४८। 2.५, १४६ । 3.५, १५०। । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy