SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सप्ततिका ३५१ इसी प्रकार पच्चीस प्रकृतिक उदयस्थानके समान ही सत्ताईस प्रकृतिक उदयस्थान भी जानना चाहिए। विशेष बात यह है कि शरीरपयोप्तिके पूर्ण होनेपर पच्चीस प्रकृतिक उदयस्थान में परघात और अप्रशस्तविहायोगति ये दो प्रकृतियाँ और मिलाना चाहिए ॥१०३।। अब नरकगतिसंयुक्त अट्ठाईसप्रकृतिक उदयस्थानका निरूपण करते हैं 'एमेव अट्ठवीसं आणापजत्तिणिट्ठिए णवरि । उस्सासं पक्खित्ते कालो अंतोमुहुनं तु ॥१०४॥ आनप्राणपर्याप्तिनिष्ठापने श्वासोच्छासपर्याप्तिपूर्णे कृते सति पूर्वोक्तसप्तविंशतिके उच्छासनिःश्वासे प्रक्षिप्ते सति अष्टाविंशतिकं प्रकृत्युदयस्थानं नारकस्योदयागतं २८ भवति । तु पुनः उच्छासनिःश्वासपर्याप्तिपूर्णकरणेऽन्तमुहूर्त्तकालः ॥१०॥ इसी प्रकार अट्ठाईस प्रकृतिक उदयस्थान जानना चाहिए । विशेष बात यह है कि श्वासोच्छास पर्याप्तिके पूर्ण होनेपर सत्ताईसप्रकृतिक उदयस्थानमें उच्छासप्रकृतिके मिलानेपर अट्ठाईस प्रकृतिक उदयस्थान होता है । इस उदयस्थानका काल भी अन्तर्मुहूर्त है ।।१०४॥ अब नरकगतिसंयुक्त उनतीसप्रकृतिक उदयस्थानका निरूपण करते हैं "एमेव य उगुतीसं भासापञ्जत्तिणिट्ठिए णवरि । दुस्सरसहियजहण्णं दसवाससहस्स किंचूर्ण ॥१०॥ तेतीस सायरोवम किंचिदृणुक्कम्सयं हवइ कालो। णिरयगईए सव्वे उदयवियप्पा य पंचेव ॥१०६॥ एत्थ भंगा ५। भाषापर्याप्तिनिष्ठापिते परिपूर्णे कृते सति एवं पूर्वोक्तमष्टाविंशतिकं दुःस्वरभाषासहितं नवविंशतिकं भवति । नवीन मिति नारकस्य दुःस्वरभाषापर्याप्तः दशवर्षसहस्रजघन्यकाल: १०००० किञ्चिन्न्यूनः उक्तचतुःकालोनः अन्तर्मुहूर्तहीन इत्यर्थः १२००९ समयत्रयं अन्तर्मुहूर्तत्रयम् । नारकस्य दुःस्वरभाषापर्याप्ते सा०३३ रुत्कृष्टकालः त्रयस्त्रिंशरसागरोपमप्रमाणः किञ्चिन्न्यूनः अन्तर्मुहूर्त्तहीनः सु.२१३ भवेत् । तथाहि-विग्रहगतौ कार्मणशरीरे एको वा द्वौ वा त्रयो वा (?) समयाः ३, शरीरमिश्रेऽन्तर्मुहूर्तः २१ शरीरपर्याप्ती अन्तर्मुहूर्तः २१ उच्छासनिःश्वासपर्याप्तौ अन्तर्मुहूतः २१ भाषापर्याप्तौ उक्तचतुष्कालोनं सर्व भुज्यमानायुः । १०००० वर्षाणि साग० ३३ एवं सर्वगतिषु ज्ञेयम् । नरकगत्यामिदं देवगत्यामिदं च सम ०३ सम० . ३ । एकोन अन्त० २१३ अन्त०२१३ त्रिंशत्कमिति किम् ? नरकगतिः, तैजसकार्मणद्वयं २ वर्णचतुष्कं ४ अगुरुलधुकं १ पञ्चेन्द्रियं १ वसं. बादरं १ पर्याप्तं १ स्थिरास्थिरद्वयं २ शुभाशुभद्वयं २ दुर्भगं १ अनादेयं १ अयशः १ निर्माणं १ वैक्रियकतदङ्गोपाङ्गद्वयं २ उपघातः १ हुण्डसंस्थानं १ प्रत्येकं १ परघातः १ अप्रशस्तविहोगतिः १ उच्छासनिःश्वासं १ दुःस्वरभाषा चेति एकोनत्रिंशत्कनामप्रकृत्युदयस्थानं पर्याप्तकनारकस्य भवत्युदेति ॥१०५-१०६॥ नरकगतौ सर्वे उदयविकल्पा भङ्गा एकस्मिन् नारकजीवे पन्चैव भवन्ति । अन्न भङ्गाः ५। , २१ २५ २७ २८ २९, के ते? इति नरकगत्यां नामप्रकृत्युदयस्थानानि समाप्तानि । 1. सं०पञ्चसं० ५, १२१ । 2. ५, १२२-१२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001937
Book TitlePanchsangrah
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year
Total Pages872
LanguageSanskrit, Prakrit, Hindi
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy